This page has not been fully proofread.

रहस्यरक्षाव्याख्योपेतम्
 
कैश्चिन्नारायण - दिव्य-लीलाऽसाधारणैः,
 
कैश्चित् पद्मवनालया - दिव्यलीलाऽसाधारणैः ;
साधारणैश्च कैश्चित्, शुक - शारिका - मयूर - कोकिलादिभिः कोमलकूजितैराकुलैः;
दिव्योद्यान- शतसहस्त्रैरावृते; मणि-मुक्ता- प्रवाल - कृत सोपानैः; दिव्यामलामृत-
रसोदकैः, दिव्याण्डजवरैः; अतिरमणीयदर्शनै: अतिमनोहर- मधुर स्वरैराकुलैः;
अन्तस्स्थ-मुक्तामय-दिव्यक्रीडास्थानोपशोभितैः; दिव्य-सौगन्धिक-वापी- शत- सहस्त्रैः
दिव्यराजहंसावलीविराजितैरावृते; निरस्तातिशयानन्दैकरसतया च आनन्त्याञ्च,
प्रविष्टानुन्मादयद्भिः, क्रीडोद्देशैविराजिते; तत्रतत्रकृत- दिव्य पुष्प- पर्यङ्कोपशोभिते;
नाना - पुष्पासवास्वाद- मत्त-भृङ्गावलीभिः उद्गीयमान - दिव्य-गान्धर्वेणापूरिते;
चन्दनागुरु - कर्पूर - दिव्य-पुष्पावगाहि-मन्दानिला सेव्यमाने; मध्ये पुष्पसञ्चयविचित्रिते;
महति; दिव्ययोगपर्यङ्के, अनन्तभोगिनि;
 
-
 
[दिव्यमहिषीसहित भगवद्दिव्यविग्रहस्वरूपस्य ध्यानयोगतो दर्शनम् ]
 
श्रीमद्वैकुण्ठैश्वर्यादि- दिव्यलोकम् आत्म-कान्त्या विश्वमाप्याययन्त्या,
शेषशेषाशनादि सर्वं परिजनं भगवतः तत्तदवस्थोचित परिचर्यायाम् आज्ञापयन्त्या,
शील-रूप-गुण-विलासादिभिः आत्मानुरूपया, श्रिया, सहासीनम् ; प्रत्यग्रोन्मीलित-
सरसिज-सदृश - नयनयुगलम्, स्वच्छनील जीमूत-सङ्काशम्; अत्युज्वल-पीतवाससम्;
स्वया प्रभया अतिनिर्मलया अतिशीतलया स्वच्छमाणिक्याभया कृत्स्नं जगद्भासयन्तम् ;
अचिन्त्य - दिव्याद्भुत - नित्ययौवनस्वभाव-लावण्यमयामृतसागरम्; अतिसौकुमार्यात्
ईषत्प्रस्विन्नवदालक्ष्यमाण- ललाट- फलक - दिव्यालकावली - विराजितम्; प्रबुद्ध - मुग्धाम्बुज -
चारु-लोचनम्; स-विभ्रम भ्रूलतम् उज्वलाधरम्; शुचिस्मितम् ; कोमल- गण्डमुन्नसम्;
उदग्र-पीनांस - विलम्बि-कुण्डल- अलकावली - बन्धुर कम्बु कन्धरम्; प्रियावतंसोत्पल-
कर्णभूषण- श्लथालकाबन्ध-विमर्दशंसिभिः चतुर्भिराजानुविलम्बिभिर्भुजैः विराजितम्
अतिकोमल- दिव्य-रेखालङ कृताताम्रकरतलम्; दिव्याङ्गलीयक-विराजितम् ;
अतिकोमल - दिव्य नखावली - विराजित अतिरक्ताङ्ग लीभिः अलङ्कृतम् ;
तत्क्षणोन्मीलित-पुण्डरीक 'सरसिज'- सदृश - चरण - युगलम्; अतिमनोहर- किरीट- मकुट-
-
 
107
 
-
 
-
 
१. 'सरसिज' इति अधिकः पाठः ।
 
र.र. - परिच्छेदायोग्यत्वोक्त्या सूरीणां सार्वज्ञ्यहानिः, दिव्यायतनगुणप्रकर्षे तात्पर्याच्च ।
प्रविष्टानुन्मादयद्भिः क्रीडोद्देशैः इत्यत्रापि हर्षप्रकर्षजनकत्वे तात्पर्यम् ।
 
-
 
श्रीमद्वैकुण्ठैश्वर्यादिदिव्यलोकम् - इत्यत्र तु वैकुण्ठशब्देन नगराद्यवान्तरप्रदेशो
विवक्षितः; स एव प्रशस्तषिभूतिरूपत्वादैश्वर्यशब्देनोपचर्यते । नित्यमुक्तविषयं देव्या