This page has not been fully proofread.

रहस्यरक्षाव्याख्योपेतम्
 
क्लेश-कर्माद्यशेषदोषासंस्पृष्टम्,
 
स्वाभाविकानवधिकातिशय ज्ञान - बलैश्वर्य-वीर्य-शक्ति- तेज:-
91
 
-
 
-
 
र.र. - अत्र स्वेच्छाधीनसर्वत्वोक्त्या स्वार्थसर्वोपादातृत्वसूचनात् सर्वशेषित्वमपि सिद्ध्यति ।
 
तदाहुः
 
'उपादत्ते सत्तास्थितिनियमनाद्यैश्चिदचितौ, स्वमुद्दिश्य श्रीमानिति वदति
वागौपनिषदी' (श्रीरं.स्त २-५७) इति । एवं भगवतः सर्वाधारत्वादिव्यञ्जनात् तदन्येषां
चेतनाचेतनद्रव्याणां तं प्रति आधेयत्वविधेयत्वशेषत्वनियमेन तदपृथक्सिद्धविशेषणतया
तच्छरीरत्वं श्रुतिसिद्धं मुख्यमेव स्थापितं भवति । अत्र च कारणवाक्यार्थः, धर्मधर्मिभेदः,
चिदचिद्भेदः, जीवेश्वरभेदः, जीवानामन्योन्यभेदः, तेषां ज्ञातृत्वम्, तत एव कर्तृत्वभोक्तृत्वे,
ज्ञातृत्वादेः सर्वथा पराधीनत्वम्, परस्य च विभूतिद्वयवत्त्वम्, सार्वत्रिकत्रैकालिकसर्वनियन्तृत्वं
त्रिविधपरिच्छेदराहित्यम्, कालपरमव्योम्नोस्त्रिगुणविकारातिरिक्तत्वम्, प्राज्ञानधिष्ठित-
प्रकृतिकारणत्वनिरासादिकं च शारीरकस्थापितमर्थसिद्धम् ।
 
अथ भगवत उक्ताकारान्तर्गतसर्वकारणत्वसर्वनियन्तृत्वादिभिः शङ्कितान् दोषान्
परिहरति - क्लेशकर्म इति । 'अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशा:' (यो.सू.२-३) ।
'पुण्यापुण्यरूपं कर्म' (यो. भा. २-१२) । आदिशब्देन 'क्लेशकर्मविपाकाशयैरपरामृष्टः
पुरुषविशेष ईश्वरः' (यो.सू.१-२४) इत्यादिप्रसिद्धविपाकादिसंग्रहः । जात्यायुर्भोगादयो
विपाका: । पूर्वानुभवभाविता आफलोदयं शयानाः संस्कारा आशयाः ।
कतिपयदोषरहितव्यावृत्त्यर्थम् अशेषशब्दः । असंस्पृष्टशब्देन स्वभावतोऽनर्हतया कदाचिदपि
दोषस्पर्शो नास्तीति विवक्षितम् । एवं पदद्वयेन 'परः पराणां सकला न यत्र क्लेशादयः
सन्ति परावरेशे' (वि.पु.६-५-८५) इत्यस्यार्थ उक्तः ।
 
स्वाभाविकेत्यादि - अथ 'तेजोबलैश्वर्य' (वि.पु. ६-५-८५) इत्यादिभिरुक्तान्
निरूपितस्वरूपविशेषकधर्मानाह स्वाभाविक इति । स्वाभाविकत्वमिह नित्यत्वम्,
अनन्याधीनत्वं च । तेन नित्यानां मुक्तानां च ज्ञानादिभ्य एतज्ज्ञानादेर्व्यवच्छेदः । तद्बलादिभ्यो
व्यवच्छेदस्तु अनवधिकातिशयत्वादपि । स्वापेक्षया उत्कृष्टावधिरहितोऽतिशयो येषां ते
अनवधिकातिशयाः । ज्ञानम् इह सर्वविषयनित्यसाक्षात्काररूपम् । बलम् - अनाघ्रातश्रमप्रसङ्गं
सर्वधारकत्वम् । ऐश्वर्यम् - सर्वनियन्तृत्वम् । वीर्यम् - सर्वोपादानत्वादावपि
अविकृतस्वभावत्वम् । शक्तिः - विश्वोपादानतार्हत्वम्, स्वेतरसर्वदुर्घटनशक्तिर्वा ।
 
-