This page has not been fully proofread.

84
 
तदानीमेव मत्प्रसादलब्ध-मञ्चरणारविन्दयुगलैकान्तिकात्यन्तिक-
परभक्ति - परज्ञान- परमभक्तिकृत- परिपूर्णानवरत - नित्य-विशदतम-
अनन्यप्रयोजनानवधिकातिशय - प्रियमदनुभवजनित-
शरणागतिगद्यम् -
 
-
 
अनवधिकातिशय - प्रीतिकारिताशेषावस्थोचिताशेष-शेषतैकरतिरूप
नित्यकिङ्करो भविष्यसि ॥ २१ ॥
 
[शरणागतस्य शरण्यविषये नैर्भर्यम्]
मा ते भूदत्र संशयः ॥ २२ ॥
 
Ad
 
श्रु. भा. तदानीमेव
 
इदमाश्वासनवाक्यमिति न संशयितव्यम् इत्याह मा ते भूत् इति ।
 
प्रकृतिं ' विमोक्षा'नन्तरमेव । उपरि पूर्ववत् ।
 
YAUAWAYAGRÜNÜDÜRÜDÜABAYAKRÜAGRUAURURGRUAURUAKSUA
 
र.र. - अपेक्षणीयान्तराभावात् न विलम्ब इति भावः । प्रसाद इह तिरोधायकांशपर्यन्तस्य
निग्रहरूपकालुष्यस्य निःशेषनिवृत्त्या सूरिष्विव स्वभावत एवावस्थितं सौहार्दम्; तच्चात्र
निर्दुःखनित्यनिरतिशयानन्दमनुभवत्वसावितीच्छैव । अत्र तावदस्ति क्षुद्रफलेष्वप्युपाय-
गौरवम्; मोक्षे तु - 'अनेकजन्मसंसिद्धिः, (भ.गी.६-४५) 'क्लेशेन महता सिद्धैः' (लघुतन्त्रम्)
'क्षपयित्वाऽधिकारान् स्वान् शश्वत् कालेन भूयसा' (ल.तं. १७-१८) इत्यादिभिः
कृच्छ्रसाध्यतयोक्ते 'विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरम्' (स्तो.र.४७) गुरूपायसाध्ये न्यासमात्रनिष्ठस्य
मादृशस्य निर्यत्नलब्धिवचनमुपच्छन्दनमिति केषाञ्चिच्छङ्का जायेत, अतस्तान् वित्रम्भयितुं
भाष्यकारमपदिश्याह - मा ते भूदत्र संशय इति । ननूपायलाघवप्राप्यगौरवादि-
निमित्तशङ्काविधूननेन महाविश्वासपूर्वकं शरणमुपगतस्य संशयप्रसङ्गाभावादत्र तत्प्रतिषेधो
निरर्थक: ? मैवम्; तादात्विकमहाविश्वासेनोपाये निष्पन्नेऽपि तस्य फलाविनाभावेऽपि
केषाञ्चित् प्रारब्धकर्मविपाकवैचित्र्यात् संशयोऽपि संभवतिः न च तेनोपायवैकल्यम्,
फलप्रतिबन्धो वा । मतिकालुष्यनिवृत्तिस्तु अत्रत्यपरभक्तयादिवत् स्वयं पुरुषार्थः; अतः
प्रसन्नेन भगवता संशयनिवर्तनमुपपद्यत इति । यद्वा, यावत्फललाभं विमर्शदशायामक्षोभणीयो
विश्वासो महाविश्वासः, स च तात्कालिक उपायाङ्गम् ; पश्चात्तु मदभिप्रायं मद्वाक्यं च
परामृशतां मदनुग्रहादेव संशयो न भवत्येवेति ज्ञापनार्थमिह मा ते भूत् इत्यादि ।
निःसंशयः इत्यन्तमुच्यते इति । ते - निश्चितशास्त्रार्थस्य सर्वसुहृदि 2 सर्वशक्त मि
न्यस्तभरस्य च । अत्र - मत्प्रयोजनप्रधानायां मन्नित्यकिंकरत्वप्राप्तौ ।
 
1. विमोका आ । 2. सर्वशक्तौ च आ।
 
-