This page has been fully proofread once and needs a second look.

गोविन्द दामोदर -दामोदर-स्तोत्र
 
६ ]
 

 
( १० )
 

अङ्काधिरूढं शिशुगोपगूढं

स्तनं धयन्तं कमलैककान्तम् ।

सम्बोधयामास मुदा यशोदा
 
गोविन्द दामोदर माधवेति ॥
( ११ )

गोविन्द दामोदर माधवेति ॥
 
( ११ )
क्रीडन्तमन्तर्व्रजमात्मजं स्वं
 

समं वयस्यैः पशुपालबालैः ।
 

प्रेम्णा यशोदा प्रजुहाव कृष्णं
 

गोबिन्द दामोदर माधवेति ॥
 
( १२ )
यशोदया
 
रुरोद मन्दं
 
गोविन्द दामोदर माधवेति ॥
( १२ )
गाढमुलूखलेन
 

गोकण्ठपाशेन निबध्यमानः ।

रुरोद मन्दं
नवनीतभोजी
 
गोविन्द दामोदर माधवेति ॥

गोविन्द दामोदर माधवेति ॥
 
( १३ )
 

निजाङ्गने कङ्कणकेलिलोलं
 

गोपी गृहीत्वा नवनीतगोलम् ।
 

आमर्दयत्पाणितलेन
 
गोविन्द दामोदर माधवेति ॥
नेत्रे
गोविन्द दामोदर माधवेति ॥
 
( १४ )

गृहे गृहे
गोपवधूकदम्बा:
 

सर्वे मिलित्वा समवाययोगे ।
 
गृहे गृहे
 

पुण्यानि नामानि पठन्ति नित्यं
 
गोविन्द दामोदर माधवेति ॥
 

गोविन्द दामोदर माधवेति ॥