This page has not been fully proofread.

गोविन्द - दामोदर-स्तोत्र
 
४ ]
 

 
( ५ )

काचित्कराम्भोजपुटे निषण्णं
 

क्रीडाशुकं किंशुकरक्ततुण्डम् ।
 

अध्यापयामास सरोरुहाक्षी
 

गोविन्द दामोदर माधवेति ॥

 
( ६ )

गृहे गृहे
गोपवधूसमूहः

प्रतिक्षणं पिञ्जरसारिकाणाम् ।
 
गृहे गृहे
 

स्खलद्गिरं वाबाचयितुं प्रवृत्तो
 

गोविन्द दामोदर माधवेति ॥

 
( ७ )

पर्थ्यङ्किकाभाजमलं कुमारं
 

प्रस्वापयन्त्योऽखिलगोपकन्याः ।
 

जगुः प्रबन्धं स्वरतालबन्धं
 

गोविन्द दामोदर माधवेति ॥

 
(८)
 

रामानुजं वीक्षणकेलिलोलं
 
सदा
 

गोपी गृहीत्वा नवनीतगोलम् ।
 

आबालकं बालकमाजुहाव
 

गोविन्द दामोदर माधवेति ॥

 
( ९ )
 

विचित्रवर्णाभरणाभिरामे-

ऽभिधेहि वक्त्राम्बुजराजहंसि ।

सदा
मदीये रसनेऽग्ररङ्गे
 

गोविन्द दामोदर माघवेति ॥