This page has been fully proofread once and needs a second look.

( ५० )
 
संसारकूपे पतितोऽत्यगाधे
मोहान्धपूर्ण विषयाभितप्ते ।
करावलम्बं मम देहि विष्णो
गोविन्द दामोदर <error>माघवेति</error> <fix>माधवेति</fix>माधवेति
 
( ५१ )
 
त्वामेव याचे मम देहि <error>जिहे</error> <fix>जिह्वे</fix>
समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्त्या
गोविन्द दामोदर माधवेति ॥
 
( ५२ )
 
भजस्व मन्त्रं भवबन्धमुक्त्यै
<error>जिहे</error> <fix>जिह्वे</fix> <error>रसशे</error> <fix> रसज्ञे</fix> सुलभं <error>मनोशम्</error> <fix>मनोज्ञम् </fix>
द्वैपायनाद्यैर्मुनिभिः प्रजप्तं
गोविन्द दामोदर माधवेति ॥
 
( ५३ )
 
गोपाल वंशीधर रूपसिन्धो
लोकेश नारायण दीनबन्धो ।
उच्चस्वरैस्त्वं वद <error>सर्वदेव</error> <fix>सर्वदैव</fix>
गोविन्द दामोदर माधवेति ॥
 
( ५४ )
 
जिह्वे सदैवं भज सुन्दराणि
नामानि कृष्णस्य मनोहराणि ।
समस्तभक्तार्तिविनाशनानि
गोविन्द दामोदर माधवेति ॥