This page has been fully proofread once and needs a second look.

( ४५ )
 
प्रसीद विष्णो रघुवंशनाथ
सुरासुराणां सुखदुःखहेतो ।
रुरोद सीता तु समुद्रमध्ये
गोविन्द दामोदर <error>माघवेति</error> <fix>माधवेति</fix>॥ [^*]
 
( ४६ )
 
अन्तर्जले ग्राहगृहीतपादो
विसृष्टविक्लिष्टसमस्तबन्धुः ।
तदा गजेन्द्रो नितरां जगाद
गोविन्द दामोदर माधवेति ॥
 
( ४७ )
 
हंसध्वजः शङ्खयुतो ददर्श
पुत्रं कटाहे प्रतपन्तमेनम् ।
पुण्यानि नामानि हरेर्जपन्तं
गोविन्द दामोदर माधवेति ॥
 
( ४८ )
 
दुर्वाससो वाक्यमुपेत्य कृष्णा
सा चाब्रवीत् काननवासिनीशम् ।
अन्तःप्रविष्टं <error>मनसाजुद्दाव</error> <fix>मनसाजुहाव</fix>
गोविन्द दामोदर माधवेति ॥
 
( ४९ )
 
ध्येयः सदा योगिभिरप्रमेयः
चिन्ताहरश्चिन्तितपारिजातः ।
कस्तूरिकाकल्पितनीलवर्णो
गोविन्द दामोदर माधवेति ॥
 
[^*] अत्र 'हे राम रघुनन्दन राघवेति' इति पाठान्तरम् ।