This page has been fully proofread once and needs a second look.

गोविन्द दामोदर स्तोत्र
 
( ४५ )
 

 
प्रसीद विष्णो रघुवंशनाथ
 

 

सुरासुराणां सुखदुःखहेतो ।
 

रुरोद सीता तु समुद्रमध्ये
 

गोविन्द दामोदर <error>माघवेति </error> <fix>माधवेति</fix>[^*
 
]
 
( ४६ )

 
अन्तर्जले
ग्राहगृहीतपादो

विसृष्टविक्लिष्टसमस्तबन्धुः ।
 
अन्तर्जले
 

तदा गजेन्द्रो नितरां जगाद
 

गोविन्द दामोदर माधवेति ॥

 
( ४७ )

 
हंसध्वजः शङ्खयुतो ददर्श
 

पुत्रं कटाहे प्रतपन्तमेनम् ।
 

पुण्यानि नामानि हरेर्जपन्तं
 

गोविन्द दामोदर माधवेति ॥

 
( ४८ )

 
दुर्वाससो वाक्यमुपेत्य कृष्णा
 
अन्तःप्रविष्ट
 

सा चाब्रवीत् काननवासिनीशम् ।

अन्तःप्रविष्ट <error>
मनसाजुद्दाव
</error> <fix>मनसाजुहाव</fix>
गोविन्द दामोदर माधवेति ॥

 
( ४९ )

 
ध्येयः सदा योगिभिरप्रमेयः
 

चिन्ताहरश्चिन्तितपारिजातः ।
 
गोविन्द दामोदर माधवेति ॥
 
२० ]
 

कस्तूरिकाकल्पितनीलवर्णो
 

गोविन्द दामोदर माधवेति ॥
 
[^
*] अत्र 'हे राम रघुनन्दन राघवेति' इति पाठान्तरम् ।