This page has been fully proofread once and needs a second look.

गोविन्द दामोदर स्तोत्र
 
( ४० )
 
<error>
जिहें </error> <fix>जिह्वे</fix> <error>रसशे
 
</error> <fix>रसज्ञे</fix>
सत्यं हितं त्वां परमं वदामि ।
आवर्णयेथा
 
( ४० )
मधुरप्रिया त्वं
 
सत्यं हितं त्वां परमं वदामि ।
मधुराक्षराणि
 

गोविन्द दामोदर माधवेति ॥

 
( ४१ )

 
आत्यन्तिकव्याधिहरं जनानां
 

चिकित्सकं वेदविदो वदन्ति ।
 

संसारतापत्रयनाशबीजं
 

गोविन्द दामोदर <error>माघवेति</error> <fix>माधवेति</fix>

 
(४२)
 

 
<error>
ताताशया</error> <fix>ताताज्ञया</fix> गच्छति रामचन्द्रे
 

सलक्ष्मणेऽरण्यचये ससीते ।
 

चक्रन्द रामस्य निजा जनित्री
 

गोविन्द दामोदर माधवेति ॥ [^*
]
 
( ४३ )

 
एकाकिनी
दण्डककाननान्तात्
 
एकाकिनी
 

सा नीयमाना दशकन्धरेण ।

सीता तदाक्रन्ददनन्यनाथा
 

गोविन्द दामोदर माधवेति ॥ [^ *
]
 
(४४)

 
रामाद्वियुक्ता जनकात्मजा सा
 

विचिन्तयन्ती हृदि रामरूपम् ।
 

रुरोद सीता रघुनाथ पाहि
 

गोविन्द दामोदर <error>माघवेति</error> <fix>माधवेति</fix>[^*
 
]
 
[^
*] अत्र 'हे राम रघुनन्दन राघवेति' इति पाठान्तरम् ।
 
१८ ]