This page has been fully proofread once and needs a second look.

गोविन्द - दामोदर-स्तोत्र
 
( ३५ )
 

 
चक्रन्द गोपी नलिनीवनान्ते
 

कृष्णेन हीना कुसुमे शयाना ।
 

प्रफुल्लनीलोत्पललोचनाभ्यां
 

गोविन्द दामोदर <error>माघवेति </error> <fix>माधवेति</fix>

 
( ३६ )

 
मातापितृभ्यां परिवार्यमाणा
 

गेहं प्रविष्टा विललाप गोपी।
 

आगत्य मां पालय विश्वनाथ
 
१६ ]
 

गोविन्द दामोदर <error>माघवेति </error> <fix>माधवेति</fix>

 
(३७)
 

 
वृन्दावनस्थं हरिमाशु बुद्ध्वा
 

गोपी गता कापि वनं निशायाम् ।
 

<error>
तत्राप्यदृष्ट्वातिभयादवोच्चद्
 
</error> <fix>तत्राप्यदृष्ट्वाऽतिभयादवोचद्</fix>
गोविन्द दामोदर <error>माघवेति </error> <fix>माधवेति</fix>

 
( ३८ )

 
सुखं शयाना निलये निजेऽपि
 

नामानि विष्णोः प्रवदन्ति मर्त्याः ।
 

ते निश्चितं तन्मयतां व्रजन्ति
 

गोविन्द दामोदर माधवेति ॥

 
( ३९ )
 

 
सा नीरजाक्षीमवलोक्य राधां
 

रुरोद गोविन्दवियोगखिन्नाम् ।
 

सखी प्रफुल्लोत्पललोचनाभ्यां
 

गोविन्द दामोदर माधवेति ॥