This page has been fully proofread once and needs a second look.

गोविन्द-दामोदर-स्तोत्र
 
१४ ]
 
( ३० )

 
जलाशये कालियमर्दनाय
 

यदा कदम्बादपतन्मुरारिः ।

<error>
गोपाङ्गनाश्चुकशुरेत्य </error> <fix>गोपा
 
ङ्गनाश्चुक्रुशुरेत्य</fix> गोपा
गोविन्द दामोदर <error>माघवेति </error> <fix>माधवेति</fix>

 
( ३१ )
 

 
अक्रूरमासाद्य यदा मुकुन्द
 
-
<error>
श्रापोत्सवार्थ</error> <fix>श्चापोत्सवार्थं</fix> मथुरां प्रविष्टः ।
 

तदा स पौरैर्जयतीत्यभाषि
 

गोविन्द दामोदर माधवेति ॥

 
( ३२ )

 
कंसस्य दूतेन यदैव नीतौ
 

वृन्दावनान्ताद् वसुदेवसूनू ।
 

<error>
करोद</error> <fix>रुरोद</fix> गोपी भवनस्य मध्ये
 

गोविन्द दामोदर माधवेति ॥

 
( ३३ )

 
सरोवरे कालियनागबद्धं
 

शिशुं यशोदातनयं निशम्य ।
 

चक्रुर्लुठन्त्यः पथि गोपबाला
 

गोविन्द दामोदर माधवेति ॥

 
( ३४ )

 
अक्रूरयाने
यदुवंशनाथं

संगच्छमानं मथुरां निरीक्ष्य ।
 
अक्रूरयाने
 

ऊचुर्वियोगात् किल गोपबाला
 

गोविन्द दामोदर माधवेति ॥