This page has been fully proofread once and needs a second look.

गोविन्द - दामोदर स्तोत्र
 
१२
 
( २५ )

 
प्रबालशोभा इव दीर्घकेशा
 

वाताम्बुपर्णाशनपूतदेहाः ।
 

मूले तरूणां मुनयः पठन्ति
 

गोविन्द दामोदर माधवेति ॥

 
( २६ )

 
एवं ब्रुवाणा विरहातुरा भृशं
 

व्रजस्त्रियः कृष्णविषक्तमानसाः ।

विसृज्य लज्जां रुरुदुः स्म <error>सुखरं
 
</error> <fix>सुस्वरं</fix>
गोविन्द दामोदर माधवेति ॥

 
( २७ )

 
गोपी कदाचिन्मणिपिञ्जरस्थं
 

शुकं वचो वाचयितुं प्रवृत्ता ।
 

आनन्दकन्द व्रजचन्द्र कृष्ण
 

गोविन्द दामोदर माधवेति ॥

 
( २८ )

 
गोवत्सबालैः शिशुकाकपक्षं
 

बध्नन्तमम्भोजदलायताक्षम् ।
 

उवाच माता चिबुकं गृहीत्वा
 

गोविन्द दामोदर माधवेति ॥

 
( २९ )
 

 
प्रभातकाले वरवल्लवौघा
 

गोरक्षणार्थं धृतवेत्रदण्डाः ।
 
गोविन्द दामोदर माधवेति ॥
 

आकारयामासुरनन्तमाद्यं
 

गोविन्द दामोदर माधवेति ॥