This page has been fully proofread once and needs a second look.

गोविन्द - दामोदर स्तोत्र
 
( २
 
)
 
क्रीडापरं
 
आजूहवत्
 
( २० )
भोजनमजनार्थ
 

हितैषिणी स्त्री तनुजं यशोदा ।

आजूहवत्
प्रेमपरिप्लुताक्षी
 

गोविन्द दामोदर माधवेति ॥

 
( २१ )

 
सुखं शयानं निलये च विष्णुं
 

देवर्षिमुख्या मुनयः प्रपन्नाः ।
 

तेनाच्युते तन्मयतां व्रजन्ति
 

गोविन्द दामोदर माधवेति ॥

 
( २२ )

 
विहाय निद्रामरुणोदये च
 

विधाय कृत्यानि च विप्रमुख्याः ।
 

वेदावसाने प्रपठन्ति नित्यं
 

गोविन्द दामोदर माधवेति ॥

 
( २३ )

 
वृन्दावने गोपगणाश्च गोप्यो
 

विलोक्य <error>गोविन्दवियोगविन्नाम् </error> <fix>गोविन्दवियोगखिन्नाम्</fix>
 

राधां जगुः साश्रुविलोचनाभ्यां
 

गोविन्द दामोदर माधवेति ॥

 
( २४ )
 

 
प्रभातसञ्चारगता नु गाव-

स्तद्ररक्षणार्थं तनयं यशोदा ।
 

प्राबोधयत् पाणितलेन मन्दं
 

गोविन्द दामोदर माधवेति ॥