This page has been fully proofread once and needs a second look.

गोविन्द - दामोदर स्तोत्र
 
मम्
( १५ )
 
मन्
दारमूले
 
"]
 
( १५ )
वदनाभिरामं

विम्बाघरे पूरितवेणुनादम् ।
 

गोगोपगोपीजनमध्यसंस्थं
 

गोविन्द दामोदर <error>माघवेति </error> <fix>माधवेति</fix>
 

 
( १६ )

 
उत्थाय
गोप्योऽपररात्रभागे
 
उत्थाय
 

स्मृत्वा यशोदासुतबालकेलिम् ।
गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो
 

गोविन्द दामोदर <error>माघवेति </error> <fix>माधवेति</fix>

 
( १७ )

 
जग्धोऽथ दत्तो नवनीतपिण्डो
 

गृहे यशोदा विचिकित्सयन्ती ।

उवाच सत्यं वद हे मुरारे
 

गोविन्द दामोदर <error>माघवेति </error> <fix>माधवेति</fix>

 
( १८ )

 
अभ्यर्च्य गेहं युवतिः प्रवृद्ध-

प्रेमप्रवाहा दधि निर्ममन्थ ।
 
स्मृत्वा यशोदासुतबालकेलिम् ।
 

गायन्ति गोप्योऽथ सखीसमेता
 

गोविन्द दामोदर <error>माघवेति </error> <fix>माधवेति</fix>

 
( १९ )

 
क्वचित् प्रभाते दधिपूर्णपात्रे
 

निक्षिप्य मन्थं युवती मुकुन्दम् ।
 

आलोक्य गानं विविधं करोति
 

गोविन्द दामोदर <error>माघवेति </error> <fix>माधवेति</fix>