This page has been fully proofread once and needs a second look.


गणेशाथर्वशीर्षम् ।
 
शकगणेशोपीसन प्रयोजनत्वात्, उपास्योपासकोपासनाया महदज्ञान-
नाशकत्वात्, ब्रह्मण्युपास्यत्वाभावात् सामान्यानुमानतया गणेशब्रह्मणो-
रैक्यप्रातपादकत्वाच्च ।
 

 
न न -
 
चैवं ब्रह्मोपासनं वेदान्तविरुद्धम् ब्रह्मभूतस्य उपास्योपासकत्वा-
भावात् । "तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते " इति श्रुते.- इति
वाच्यम् । गणेशोपासनया अज्ञाननाशं कृत्वा ततो योगिनः लोकसंग्र-
हार्थे गाणेशत्वात्, देहरक्षणार्थं भोजनाच्छादनवत् <flag>कायिकवाचिकमा
नसिक सांसर्गिकगाणेशधर्मत्वाच्चेति</flag> दिक् । अथ प्रकृतमनुसरामः ।

ॐ नमस्ते गणपतये ।
 
1

 
अथर्वणः स्वानुभवज्ञानं जगदुद्धारार्थमवदत् । सुलभ कर्मोपासनज्ञान-
योगप्राप्तिकारकत्वात् । इति मङ्गलाचरणार्थम् । ग्रन्थादौ मङ्गलाचर-
णस्य शिष्टसंप्रदाय प्रवर्तकत्वात् । वेदाद्य कारः सर्वमङ्गलमयो, वेदो-
क्तनानाकर्मोपासन ज्ञानयोगफलप्राप्तिका रकत्वाच्च । "यो वेदादौ स्वरः
----------------------------------------------------------
१ अत्र सर्वेष्वादर्शपुस्तकेषु ओंकारस्य मङ्गलाचर गार्थत्वमुक्तं तन्न युक्तमिति
प्रतिभाति । यद्यपि <flag>"मङ्गलालमध्यानि च शास्त्राणि प्रथन्वेते"</flag> इत्यादि वचनैः निष्-
त्यूहपरिसमाप्तये ग्रन्थादौ मङ्गलाचरणस्थ शिष्टसंपदायपवर्तकत्वं स्पष्टं तथाऽपि
मङ्गलाचरणस्य विघ्नविघात निवारणार्थमेवानुष्ठेवत्वात् अपौरुषेयेषु स्वत एव मङ्ग-
लरूपेषु <fix>विघ्नविघातशङ्कया</fix> असंभवात् अत्र ओंकारस्थ मङ्गलाचरणार्थत्वं न
युक्तम् । पौरुषेयेष्वेव मर्ू<fix>प्रथ्यूहशङ्का</fix>, न पुनरपौरुषेयेषु । अतस्तत्रैव मङ्गलाचरणस्थ
शिष्टसंप्रदायः । न हि केषुचिदैद्वैदिकग्रन्थेषु मङ्गलाचरणमनुष्ठितं दृष्टम् । किं
सर्वकर्मसु आदौ निर्विघ्नतासिद्ध्यर्थं स्मरणीयस्य गणेशस्थायाप्यथर्वशीर्षारम्भे प्रत्यू-
हनिवारणार्थं मङ्गलाचरणस्थाऽऽवश्यकत्वे तस्यापि निर्विघ्नतासिद्धयर्थमन्यत्
तस्याप्यन्यादयदित्यनवस्था केन वार्येत । तस्मात्सुष्ठ कमत्रठू <fix>त्कमत्र</fix> ओंकारस् मङ्गलार्थत्वं
नेति । अथ तस्य कोऽर्थ इति चेत् शण ।
 
66
शृणु ।
 
"ओमित्येतद्ब्रह्म" इति श्रुतेः "ओं तत्सदिति निर्देशो बलगब्रह्मणस्त्रिविधः स्मृत"
इति स्मृतेश्च भगवता भाष्यकृता 'ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम्