This page has not been fully proofread.

गणेशाथर्वशीर्षम् ।

न देयम् । यो यदि मोहाद्दास्यति स पापी-e
यान्भवति । सहस्रावर्तनाद्यं यं काममधीते तं

तमनेन साधयेत् ॥ ११ ॥
 
तादतदिति । एतदथर्वशीर्षं योऽधीते स बलब्रह्मभूयाय कल्पते, देहभृदपि
ब्रह्मैव स्यात्तत्त्वमस्यात्मकगणेशाधीनसामर्थ्यात्तद्विश्वासयुक्तत्वात् अन्य-
द्योऽनुभवकृत्सोऽप्यधीत इति कथ्यते । स देहभृद्धलैब्रह्मैव, योगित्वाच्च ।
स सर्वविघ्नैर्न बाध्यते । धर्मार्थकाममोक्षसाधनान्तरायात्मकविघ्नैर्न
बाध्यते, साधनशीलाधीनत्वात् । स सर्वत्र सुखमेधते, नानालोकस्था-
धीनत्वाचाना न्नानाकार्य
सुखयुक्तत्वाच्च ।
 
स पञ्चमहापापात्प्रमुच्यते । पा
पञ्चविधम् । हिंसाभक्ष्यभक्षणपरस्त्रीगमनस्तेयतत्संसर्गात्मकत्वात् । तत्र
पञ्चमहापापादिति जातित्वादेकवचनम् । ब्रह्महत्या सुरापानगुरुतल्पगम-
नसुवर्णस्यतत्संसर्गयुक्तत्वात् । आदावेव सायमधीयान इति, गुरुमुखो-
द्वतं स्वकण्ठगं कृत्वाऽध्ययनकाल आदौ सायंकालप्रातत्वात् । तत्प्रा-
तरेव । सायं प्रातरधीयानः सर्वदिवसरात्रिपापवर्जितत्वादपापो भवतीति ।
सर्वत्राधीयानोऽपविघ्नो भवति । नानाकार्यकृत्त तत्कार्याद्यधीतत्वात् ।
धर्ममर्थ कामं मोक्षं च विन्दतीति । इहलोकमनादृत्य परलोकार्थ सत्क
मैपरायणत्वात् धर्मार्थी । इहलोक श्रेष्ठार्थ सत्कर्मपरायणत्वात् अर्थार्थी ।
इहलोक परलोकोद्भवभोगार्थ सत्कर्मपरायणत्वात् कामार्थी । इहलोक-
परलोकविरागयुक्तात्मप्राप्त्यर्थ सत्कर्मपरायणत्वात् मोक्षार्थी च । एके
कपुरुषार्थी चतुपुरुषार्थी वा य इदमधीते स तत्तल्लभने, गणेशस्य इच्छा
पूरकत्वात् । अशिष्याय यथार्थाथर्वशीर्षाशिक्षाहीनाय न देयमिदम्,
ऋतसत्यवादिरक्षकगणेशत्वात् । यो यदि मोहादास्पति, द्रव्यलोभा-
च्छुश्रूषालोभाविद्या विनिमयलोमादित्यादिना नामोहादिति सोऽतिपापी,
यथार्थाथर्वशीर्ष शुश्रूषणासुरभावगणेशपीडितत्वात् । अस्य सहस्रावर्त
नायं यं काममिच्छति तं तं प्राप्नुयात् । वीप्साया आदरार्थत्वात् ॥
इत्यध्ययन फलश्रुत्यात्मक एकादशः खण्डः ॥ ११ ॥
 
एवमध्ययफलश्रुतिं प्रतिपाद्य नानाप्रयोगार्थमाह -
 
अनेन गणपतिमभिषिञ्चति स वाग्ग्मी भवति ।
चतुर्थ्यामनश्न अपति स विद्यावान्भवति । इत्य
 
-