This page has not been fully proofread.

गणेशाथर्वशीर्षम् ।
 
स्थितिलयत्वाच्च । ब्रह्मविष्णुमहेशा वयं ब्रह्माण इति मदयुक्ताः सन्तो
वेदमार्गेगं त्यक्त्वा स्वेच्छाविहारिणो यदा भवन्ति, तदा सविघ्ना असुरैः
पराजिताः स्वेच्छा विहारभङ्गा भवन्ति । पुनर्बह्माभिमानं त्यक्त्वा गणेश
एक एव स्वेच्छाचारी ब्रह्मशरीरत्वात्, <flag>वंयं</flag> ज्ञात्वा शरणं गच्छन्ति
तदा स्वस्वसामर्थ्ययुक्ता अमुसुरान्विजित्य स्वपदस्था ईश्वरा भवन्ति,
विघ्नाधीनत्वात् । विशेषे जगत्सामर्थ्यं हन्तीति विघ्न इति व्युत्पत्ति
बलाद्विघ्नसमं न किंचिदिति संक्षेपार्थः । तद्यथा- "भगवन्तौ विघ्नवि-
नायकौ प्रीयेताम्" इति पुण्याहवाच नवचनत्वात् । स्कान्दे-
66
 
" उक्त्वैवमा ह्वयत्स्कन्दः शक्रस्तं कालरूपिणम् ।लारी
य इदं माययाऽऽमोह्य कलयत्यखिलं जगत् " ॥ इति ॥
"विघ्नरूपेण घोरेण स कालपुरुषो भुवि ।
गर्जनादखिलाल्लोका न्कम्पयामास वेगवान् " ॥ इति ॥
योगवासिष्ठे भृगुं प्रति कालवाक्यं तद्यथा-POST
मा तपः क्षपबाबुद्धे कल्पकालमहानलैः ।
यो न दग्बोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यास
ब्रह्माण्डावलयो यस्ता निगीर्णा रुद्रकोटयः
भुक्तानि विष्णुवृन्दानि क्क न शक्ता वयं मुने " ॥
इति स्मृतिभिः । विघ्नं महाकालं हरति तस्मै नमः ।
आत्मा स सेतुर्विधतिरेषां लोकानामसभेदाय एष विश्वर एप भूताधि-
पतिरेष भूतपाल एवं सेतुर्विधारण एषां लोकानामसंमेदाय" इति श्रुतेः ।
लोकानामसंमेदाय विघ्नभवस्वमर्यादा युक्तलो कत्वात् । शिवसुताय ।
तद्यथा- गणेशेन सृष्टाः शिवादयस्तपश्चक्रुः । तत्राऽऽदौ शिवहृदि ब्रह्मा-
नुभनो बभूव, समाधिकियाधिक्यात् । ततो हृदि गणेशं ददर्श संस्तुत्य
प्रार्थनां चकार । 'त्वं मे पुत्रो भव' त्वपितृतारकत्वात् । 'तदहं माया.
मोहमयहीनश्चरामि ' गणेशजनकत्वादिति । तदेव विनायकसंहितायां
मयूरेशक्षेत्रमाहात्म्ये-
अथ ह
 
PIE
 
" ध्याने मनसि मे जातः पुत्रत्वं पालय प्रभो ।
मम पुत्र इति ख्यातो लोकेऽस्पिन्भगवन्भव " ॥
इत्यादिस्मृतिभ्यः त्रिगुणा बता रैब्रल विष्णु शिवा रुयैरवध्यासुरनाश
 
1