This page has not been fully proofread.

गणेशाथर्वशीर्षम् ।
 
णेऽपि गणेशावतारवर्णन आवाहनदर्शनाच्छिवैक्यप्रतिपादनपुराणप्रति-
ज्ञारक्षणाच्च । न चैवं शिवविष्ण्वादय ओंकारात्मकास्तत्तन्माहात्म्य-
श्रुतिस्मृतिप्रतिपादनत्वादिति वाच्यम् । तामससात्त्विकादिस्वस्वैकगुण-
मयदेहप्रचुरत्वात् । सर्वसारनिर्णयग्रन्थे मया प्रतिपादितमत्र न लिख्यते,
ग्रन्थबाहुल्यभयात् । तद्वत्सर्वं जगदिदं त्वत्तस्तिष्ठति, स्वस्वकर्मानुकूल-
पालनभावधारकत्वात् तद्वत्प्रलये त्वयि लयमेष्यति, कल्पान्तमयत्वात् ।
तद्वत्सर्वं जगदिदं त्वयि प्रत्येति, प्राकृतलये गुणसाम्यमयत्वात् ।
"त्वय्येत्य सदेव अग्र आसीत्" इति श्रुतिप्रामाण्यात् । त्वं भूमिरापोऽ-
नलोऽनिलो नभः, स्थूलसूक्ष्मसमपञ्चभूतमयप्रणवत्वात् । "अस्यात्मन
आकाशः संभूतः" इति श्रुतेः। प्रणवविशिष्टात्मनः पञ्चभूतोत्पत्तिप्रतिपा-
दनत्वात् । त्वं चत्वारि वाक्पदानि । परापश्यन्तीमध्यमावैखर्यश्चतस्त्रो
वाचस्त्वच्छावससंभवधर्माधिर्मसमज्ञानबोधमयत्वात् । स यथाऽऽर्द्रेन्धना-
ग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य
निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं
विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानान्यस्यैवैतानि सर्वाणि निः-
श्वसितानि" इति श्रुतेः प्रणवनिःश्वासमयवेदादित्वात् । " ओंकारप्रभवा
वेदाः " इति स्मृतेः ॥ इत्यधिदैवतवर्णनात्मकः पञ्चमः खण्डः ॥ ५ ॥
एवमव्याकृतमयं गणेशं प्रतिपाद्य सर्वजनमूलाधारस्थितिं
प्रतिपादयत्रान्ना
 

 
त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं
सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवःस्वरोम् ॥ ६ ॥
 
त्वमिति । त्वं गुणत्रयातीतनानाजनदेहपूलाधार स्थितः संस्त्रिगुणदो-
षप्रवृतिप्र का शाज्ञानवर्जितो लिङ्ग रकस्थराजतनाभिचक्रस्य सात्त्विकदृ-
क्चक्रस्थतामसभावहीनत्वात्रिगुणमूलाधारमय, प्रणवमयत्वात् । त्वम-
वस्थात्रयातीतः जाग्रत्स्वप्न सुषुप्त्यावस्था भावहीनत्वात् । त्वं देहत्रयातीतः,
स्थूलसूक्ष्मानन्द देहेषड् पावहीनत्वात् । त्वं कालत्रयातीतः, उत्पत्तिस्थि-