This page has not been fully proofread.

सभाष्यम् ।
 
१७

 
घत्सोऽपिपामः सत्यकामः सत्यसंकल्पः स वा अयं पुरुषः सर्वासु पूर्षु
पुरिशय: " इत्यादिश्रुतिभ्यः स्वहृद्याकाशस्थितत्वात् । अत्र त्वं प्रत्यक्षं
ब्रह्मासीति प्रतिषादनातूत् हृद्यवस्थिगणेशो ग्राह्यः । प्रत्यक्षं तत्त्वम नीसीति
प्रथमं प्रतिपाद्य पुनः प्रत्यक्षं ब्रह्मामीसीति पुनरुक्तिनिवारणत्वात् । न च
एवं सासद्ब्रह्मादिवर्णनं पूर्णब्रह्मप्रतिपादकं "सव<flag>सव</flag> सौम्बेयेदमग्र आसीत् "
इत्यादिश्रुतिप्रामाण्यात् इति वाच्यम् । प्रत्यक्षं तत्त्वमसीत्यत्र मयट्प्र-
त्ययाभावात्संपूर्णं ब्रह्मात्र प्रतिपाद्य पुनस्त्वं वाङ्मयादिमयट्प्रत्यययुक्तत्वा-
दोद्गौ ब्रह्मवर्णनमत्रैव मयड्ढनियुक्त प्रतिपादनत्वात् ॥ इत्यध्यात्मप्रतिपा-
दकश्चतुर्थः खण्डः ॥ ४ ॥
 
एवं हृद्यवस्थितं गणेशं प्रतिपाद्याव्याकृतब्रह्मात्मकं प्रतिपादयन्नाह -
सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठ-
ति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं
त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं
चत्वारि वाक्पदानि ॥ ५ ॥
 
सर्वमिति । सर्वं जगदिदं त्वत्तो जायत इति । त्वत्तोऽव्याकृतात्मन
इदं जगज्जायते । व्यवस्थामयव्याकृतत्वात् । तदेवोंकारात्मकगणे-
शप्रतिपादनत्वात् । गणेशता पिन्याम् । " ततश्वोमिति ध्वनिरभूत् स वै
गजाकारोऽनिर्वचनीया सैव माया जगद्वीजमित्याह । सैव प्रकृतिरिति
गणेश इति प्रधानमिति च मायाशबलमिति च" इति श्रुतेः । "ओमि-
त्येकाक्षरं बलेदं सर्वे ब्रह्म" इति श्रुतेः । गाणेशे पार्वत्या तपः कृतं तस्यै
वरदानार्थमागतो गणेशचौकारात्मकः तद्रूपधारकत्वात् । तद्यथा-
" मध्ये नारायणमुखो दक्षिणे च शिवाननः ।
 
वामे ब्रह्ममुखोऽनन्ते पद्मासनगतो विभुः" इति स्मृतेः ।
बलविष्णुरुद्रात्मानोऽकारोकारमकाराः कण्ठाघस्तदैक्यभावमय-
त्वात् । शैवे शिवेन शिरश्च्छेदः कृतः शक्तिपुत्रस्य, जीवात्मकत्वात्
गणेशाविर्भावहीनत्वाच्च । तत्र पुनर्गजमस्तकमानीय सजीवकरणे ब्रह्म-
विष्णु महेशैरों कारावाहनं यदा कृतं तदा गगेशाविर्भावदर्शनात् । देवी-
मागवतेऽप्येवं वर्णनत्वाद्गणेशस्य ओंकारजगदात्मकत्वात् । शिवपुरा-