This page has not been fully proofread.

सभाष्यम्
 
त्वं वाङ्मयस्त्वं चिन्मयस्त्वमानन्दमयस्त्वं ब्रह्ममयस्त्वं
सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञा-
नमयो विज्ञानमयोऽसि ॥ ४ ॥
 
१५
 
त्वमिति । अत्र " सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां
परमे व्योमन्" ( तै० व० २ अ० १ ) इतिमहावाक्यप्रतिपादकश्रु
त्यथै प्रतिपादयाते । निहितं गुहायामिति, हृद्यवस्थितबलत्वात् ।
वाङ्मयः, वाणीकथितनामरूपमयत्वात् । "एषां पृथिव्या आपोऽपामो
पधयस्तासां पुरुषस्तस्य वाकू " इति श्रुतेः । त्वं चिन्मयः नामरूपाहं-
कृतियुक्तो जीवः, तद्भोगकृतत्वात् । स एव इह प्रविष्ट आनखाग्रेभ्यो
यथाक्षुरः क्षुरेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलाये । तं न पश्य-
त्यकृत्स्नो हि सः । प्राणमेव प्राणो नाम भवात बदन्बाकू पश्यंश्चक्षुः
एवञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकै-
कमुपास्ते न स वेदाकृत्स्ना ह्येषोऽत एकेकेन भवति आत्मेत्येवोपासीत ।
अत्र ह्येते सर्व एकं भवति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन
ह्येतत्सर्वे वेद यथा ह वै पदेनानुविन्ददेव कीर्तिश्लोकं विन्दतेय एवं
वेद" इति । "तत्सृष्ट्वा तदेवानुप्राविशत् " इत्यादिश्रुतिभ्यः त्वमानन्दमय-
वाङ्मयप्रकृतिमय चिन्मयपुरुषमयस्ताभ्यां सृष्ट आनन्द: सुषुप्त्यवस्थात्म
कस्त्वन्मयः, पञ्चकोशबीजत्वात् । "आनन्दो बसेति व्यजानात्" [तै●
व० ३ अ० ६ ] इाने श्रुतेः । त्वं ब्रह्ममयः, वाङ्मयचिन्म-
यानन्दमयैक्यात्मकत्वात् सदा सत्यपदात्मकत्वाच्च । एतेषां समुदायार्थी-
क्यभावप्रतिपादनार्थत्वान्महावाक्यात्मकमाह-त्वं सच्चिदानन्दाद्वितीयोऽ-
सि इति । सत् प्रकृतिभावदोषहीनत्वात्, चित् चैतन्यात्मकत्वात्, आनन्द
आसमन्तात्र्यवस्था नन्दात्मकत्वात्, अद्वितीयः सच्चिदानन्दभेदशून्य-
त्वादिति । इदं महावाक्यं गौणं षोडशमहावाक्यप्रामाण्यात् । चत्वारि
महावाक्यानि मुख्यानि, तत्त्वमस्यादीनि केवल योगप्रतिपाइनवेदान्त-
सीमाभूतत्वात् । अनन्तं ब्रह्मेति प्रतिपादयन्नाह । त्वमिति । देहलोदीप-