This page has been fully proofread once and needs a second look.

गणेशाथर्वशीर्षम्
 

 
दिकण्ठपर्यन्तं नराकृतिमयगणेशदेहत्वात् । सोपाधिनिकृष्टत्वादधमाङ्ग-
नित्यर्थः । निरुपाधिर्गजस्तत्पदार्थात्मको गणेशदेहः, कण्ठादिमस्तक प-
र्यन्त गजाकृतिमयगणेशदेहत्वात् । निरुपाधिसर्वोत्कृष्टत्वादुत्तमाङ्गमित्यर्थः ।
तयोर्योोयोगेऽसिपदार्थमयो गणेशदेहः, संपूर्णपादादिमस्तकपर्यन्तप्रतिपाद-
नत्वात् । ब्रह्मगणेशयोरभेदः कृतः तत्रातिव्याप्त्यव्याप्तिदोषासंभवः,
सामान्यान्नुमानसंभवात् । तद्वत्सर्वदोषनिराकारण सामर्थ्यादत्र ग्रन्थे सर्व-
त्रैव दोषासंभवात् । अत्र सिद्धिबुद्धियुक्तोऽपि प्रतिपादितः । पञ्चचित्त-
बृत्तिमयी बुद्धिस्तद्धर्षविषादादिमोहप्रदा सिद्धिः, " योगश्चित्तवृत्तिनि
रोधः " [पा० १ सू० २] इति पातञ्जलसूत्रात् ।

64
 
एवं संपूर्णतत्त्वमस्यात्मकं गणेशं प्रतिपाद्य अधुना त्वंपदतत्पदासिप-
मिभिन्नभावशोधनार्थं ग्रन्थारम्भः क्रियते । तत्र त्वंपदशोधनार्थमाह-

त्वमेव केवलं कर्ताऽसि ।
 
१२
 
त्वमिति । त्वमेव तत्त्वमसिमयः सन् त्वंपदार्थव्यवहारसत्ताप्रधारकः,
प्रण<flag>वां</flag>शमयत्वात् । केवलं कर्ताऽसि । केवलं यथातथाऽव्यक्तादिस्थूल-
देहपर्यन्तं जगन्निर्माणकारकः, ओंकारात्तयोत्त्वोत्पत्तिदर्शनात् । तथापि
तद्भावशून्यो बिम्बप्रतिनिबिम्बवदो दोंकारमयः, केवलपदग्रहणात् । तद्वत्-

त्वमेव केवलं धर्ताऽसि ।
 
जगत्पालकांडकोऽसि, <flag>नामकर्ममेदूभेदतया</flag> स्वस्वकर्मानुसारा कृतियोभोग-
प्रदत्वात् । तद्भुत -वत–
 
त्वमेव केवलं हर्ताऽसि ।
 
प्राकृतलयप्रवर्तकत्वात् ।
 
एवं त्वंपदार्थं केवलमिति पदेन तदुपहिपाविहीनतया शोवतिलधयित्वा तत्प-
दार्थशोधनार्थमाह-
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
 
न् तत्पदार्थव्यवहारसत्ता प्रधारकः, सर्वोपाधिवर्जितां रामबत्दात् । सर्वशमयत्वात् । सर्वं
खल्विदं ब्रह्मासीति । सर्वमिदमोंकारमयं जगत् खलु नानोपाधिसंशय-
हीनम् । त्वमिति त्वमेव तत्त्वमसिमयः, सदैव ब्रह्मैक्यभावप्रतिपादन-
त्वात् । ब्रह्मासि तत्पदार्थमयत्वात् । "सर्वेवं खल्विदं बलब्रह्म । तज्जलानिति