This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या
 
रतिः
 
E
 
कृतगात्रवान् । सदा परगुणाविष्टो द्रष्टव्यः सर्वदेहिभिः ॥'

इत्युपबृह्मणानुसारेण । परमात्मनो द्रष्टव्यतां विद्धाति श्रु-

तिः । विश्वदेहिप्रभृतिसर्वदेहिभिर्ब्रह्मरसमग्नस्यात्मज्ञस्य द्रष्टव्य-

त्वं विधीयते उपबृह्मणेन । <flag>नेत्व</flag>मुकुलगलदानन्दशीताश्रुभिरा-

नन्दपुलकोद्गमादिभिश्च प्रत्यक्षलिङ्गैरान्तरा निश्चला
रतिः
प्रत्यक्षीक्रियते । पुलकीकृतगात्रवानिति मतुपा गात्रस्य सदा-
हु

ङ्कु
रन्नवनवपुलकवत्त्वं व्यज्यते । प्रतिक्षणं नवनवा: पुलका

उद्गच्छन्ति । तदेव 'मुहुर्मुहुः पुलकितानि' इत्याचार्यैरुच्य-

ते। कण्ठकवराह इति प्रख्यातः श्वापदो हर्षक्रोधभयादिनिमि-
चे

त्ते
षु कृत्स्नगात्रेऽपि कण्टकोद्गमं बिभर्ति । तत्र च कण्ठकव-
स्

त्त्
वमन्वर्थम् । तत एव पुलकस्य कण्टकसंज्ञा कृता स्यात् ।

रसेन भगवता नटीभूय नायिकया सह निर्वर्तितलोकोत्तरभू-

मिकानामध्यक्षणेन भावुकचित्तं नियतं रज्येत । रसस्वरूपन-

टभावितरसेन तद्भावयितृचित्तं ध्रुवं व्याप्येत । तत्तदवताराणां

यथावृत्तं विचित्रवर्णनेन दृश्काव्यादपि चारुतया श्रोतृचि-

तरञ्जनं क्रियते आचार्यैः । तत्तदवतारविषयवर्णने महर्षि-

भिर्बहुग्रन्थैः कृतमेकेन श्लोकेनातिविचित्वंरं संगृह्यत इति दर्श-

यिष्यते ॥
 

 
चित ईश्वरश्व सर्वे नटाः । यद्यपि शुद्धं चैतन्यं तेषाम-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)