This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
त्वनिवृत्तये । जमदग्निरित्यग्निरूपाक्षरघटितनामा पिता । त-
मग्निं पीडयामास शत्रुः । तदाप्तभूतपुत्रस्य क्रोधानिस्तेनाजा-
ज्वल्यत । पीडितोऽग्निरन्यमग्निमुदपादयत् । अयं पुतः पि-
तृवधोत्थितक्रोधानिं पितरं जमदद्धिं मेने, उभयोरप्यग्न्यन्त -
त्वात् । क्रोधाग्निं च पितरं मत्वा तं संततर्प शत्रुजाति क्षत-
जधाराभिः ! दीर्घायुश्विरजीवी परशुराम:, तत्क्रोधोऽपि चिर-
जीवी । बहुकालं तेन पितृतर्पण कार्यम् । चिरजीविनः
क्रोधो दीर्घः । क्रमादेकविंशतिकृत्वः प्ररोहतीर्नवनवक्षत्रिय-
सन्ततीर्विच्छिद्य विच्छिद्य तद्रतधाराभिर्निवापाञ्जलिं ददौ ।
क्रुद्धस्य करुणागन्धो न स्यात् । शत्रुरुधिरदर्शनं तस्य परमश्री-
णनं भवेत् । स्त्र्यपि द्रौपदी दुःशासनरुधिरेण स्वकेशपाशमा-
ञ्जिनिषत् । क्रोधाग्नौ रुधिरमेव होतव्यम् । 'देवः स्वर्गग-
तोऽपि शात्रववधेनाराधितः स्यात्' इति राक्षसः । दिवं ग-
तोऽपि पिता शत्रुवधेनारात्स्येत । अमृतत्वतुल्यत्वेन वर्णित
स्वर्गसुखमनुभवन्नपि ततोऽप्यधिकं सुखमनुभवेच्छत्रुवधेनेति
मुद्राराक्षसश्लोकस्य भाव इत्यवधेयम् । अग्नावाज्यादिकं
क्रमेण हूयेत, न यौगपद्येन, सकृद्वा । ' क्रमेण युगपद्वा'
 
इति विकल्पशिरोवर्णनं क्षणभङ्गवादिमिस्वाथागतैः । नास्य
क्रोधस्य क्षणिकत्वम्, किं त्वनेकजन्मानुगतत्वम् । अतः
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
७८