This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
यशसः पवित्रत्ववर्णनमुचितम् । न गङ्गाम्भसः पवित्रम् ।
न त्रिविक्रमपादात्पवित्रम् । स्वच्छावदात गङ्गाफेनच्छटा ध्व-
जायन्ते । भगवत्पादो ध्वजवाही भटः । दिक्सौधा
ध्वजस्थापनस्थानानि । एवं बृह्मयते भगवद्धिमानपात्रस्य
 
७५
 
यशः ॥
 
क्रोधागि जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा-
दक्षत्त्रामपि संततक्ष य इमां त्रिःसप्तकृत्वः क्षितिम् ।
दत्वा कर्मणि दक्षिणां वचन तामास्कन्ध सिन्धुं वस-
नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥ ७ ॥
 
अयमवतारः शेषभूतं कंचिदनुप्रविश्य । शेषस्य निरति-
शयशक्तिप्रदर्शने बृम्हणत्वरूपबृहत्त्वं सम्यगुपपाद्येत । तच्छ-
क्तिदातृब्रह्मणो निरतिशयबृहत्त्वमप्युपलक्ष्येत । विधे परशु
रामे सर्वक्षत्रियविनाशनानुरूपां महतीं बाहुशक्तिमादधाति ।
भगवद्वाहुजा: क्षत्रिया विप्रबाहुना घात्यन्ते । किमर्थं विप्र-
योनौ शक्त्यावेशनम् ? लोकरक्षार्थं स्थापिताः क्षत्रियाः ।
निरायुधा दीना अनाथा ब्राह्मणास्तैस्त्रातव्याः । 'क्षत्रियैर्धा-
येते शस्त्रं नार्तशब्दो भवेदिति' इति क्षत्रियवंश्यो दाश-
रथिः । यैरेव ब्राह्मणा रक्षणीया यदि ते क्षत्रिया एवं ता-
न्घातयेयुर्यथा जमदग्निं कार्तवीर्यादिः, तेषां निर्मूलनं नान्या
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)