This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
सर्व पृथिवीतलं निबिडं निरन्तरं पस्पर्श पादेन । एतव्यज्यते
ऋषिणा 'वसुधातले चचार' इति । पूर्व वामनश्चचार ।
इदानीं तदभिन्नस्य तव तदाश्रमे सञ्चरणं संपाद्य, तत्सञ्चर-
णानन्दमनुभवेयमिति खलु मयात्र त्वदानयनम्, न ऋतुर-
क्षणार्थमित्यपि व्यज्यते । 'नमःस्थले लतार्कशशिमण्डल:
क्रमः' इति माघानुभवः । 'चरणपङ्कजेनाङ्कितम्' इति
दयाशतके ॥
 
७४
 
यत्प्रस्तावसमुच्छ्रित ध्वजपटीवृत्तान्तसिद्धान्तिभिः स्रो-
तोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ! शौरिपदो-
ज्झिता सुरसरिदाकाशे निष्पतन्ती दिक्षु सर्वत्र व्यापिनी:
शुभ्राः फेनच्छटाः प्रक्षिपति । गिरिनिर्झरपातं दृष्टवतामेत-
त्सुविदितं स्यात् । ताश्च यशस्ततय इव, श्वेतध्वजपटा इव
च दृश्यन्ते । नलः सितच्छत्रितकीर्तिमण्डल: ' इति नैष-
धारम्भे । स्वग्रन्थस्यापि तादृशयश आशास्त इव कविर्यथा
सुधावत्स्वग्रन्थस्य सुरैरपि पानमाशास्ते । पूर्वार्धे 'कथाम् '
इति पठता तन्मनोरथः स्पष्टमेव प्रकटचित्रे, स्वकाव्यस्यापि
तत्कथात्वात् । सिद्धान्तशब्देन स्वसिद्धान्तगुरुपङ्किविषयः
' दिक्सौधाबद्ध जैत्रध्वजपट...' इत्यादिश्लोक: स्मार्यत इव ।
नाभीपद्मसिद्धान्तवदयं पादप्रदर्शितो भगवत्परत्वसिद्धान्तः ।
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)