This page has not been fully proofread.

श्रीमद्वेदान्तदेशि कस्तोत्राणि ।
 
ऽन्यं शब्दं सहेत । जयभेरी संपादितेत्युक्तम् । अष्टसु दि-
क्सौधेषु स्थिरध्वजपट्टिका: स्थाप्यन्त इति प्रदर्श्यतेऽत्राचार्यैरि-
ति रसिकैर्भाव्यम् । त्रिविक्रमयशो वेदो घोषयतीति श्रीमद्भ-
ट्टार्याः । जिगीषितस्य दैत्यस्यौदार्येण जितोऽजितो वामनस्त-
द्यशः प्रख्यापयितुं स्वयं लोकविकान्तभटो भूत्वा पदातिरेव
लोकानतिवेगेन क्षणकालेनाक्रम्याष्टसु दिशासौधेषु पवि-
वामृतध्वजपटीवर्तयति स्वचरणनिर्गलत्सुरसिन्धुस्रोतःफेनै-
रित्याचार्याः प्रदर्शयन्ति । 'ध्वजारविदाशवलाञ्छनम्
इति चरणगतध्वजेनापि विजगदकनं चारु प्रदश्यते । वाम-
नभूमिकया वैरोचनसदःप्रवेशः । करे पतिते तोये वामनस्त्रि-
विक्रमो भवति । पूर्वावतारे विग्रहविशिष्टस्य भगवतो व्या-
तिर्न्यरूपि । अधुना विग्रहैकदेशभूतपादमात्रेण त्रिजगव्या-
प्तिर्निरूप्यते । स्वयं बृहत्त्वं वदान्यस्य बलेर्यशसो बृह्मणत्व-
मित्युभयरूपं ब्रह्मत्वं प्रदर्श्यत इत्यवधेयम् ॥
 
"
 
व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटः । औदा-
र्यजलधिर्भगवान्बलिं, याचते । याच्याया ब्रीडा सहजा ।
तया च प्रांशोरपि वामनीभवनं सहजम् । महत्या नवीन-
दीनभावजन्यव्रीडया विध्यते भगवान् । ततोऽपि महती
दातुर्बलेव्रडार्थिनोऽल्पयाचने । प्रतिषेधन्तं गुरुमुल्लङ्घ्य ददा-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)