This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
६९
 
यद्रीत्यार्थवर्णने ईशानरूपश्रुरिश्वरपरत्व तात्पर्य विवर्ण-
यिष्येत तत्पक्षपातिमिरिति तेषामाशय: स्यात् । वामन-
शब्दो नियतं भगवन्तमेव बोधयेत् । पादपद्मो भुवो माता,
पिता वा, उभयं वा । तदाश्लेषे वत्सभूतस्त्रिजगत्तत्रासज्जत ।
अणोर्वा मनस्य पादपद्मेऽणुपरागवत्त्रिलोकी निलिल्ये । का-
रणे लय: सहजः । एतेन भगवतो निरतिशयबृहत्त्वम्, विश्व-
शरीरत्वं च विचित्रमुपपादितं भवति। लयानन्तरं सृष्टया
भाव्यम् । भगवतोऽन्यतः कुतः सृष्टिसंभवः । तल्लक्षणत्वेन
तदसाधारणं खलु विश्वस्रष्टृत्वम् । तदवयवान्तरं नाभीप-
झमन्यं भुवनग्रामं सिसृक्षति । तन्नालीकसृष्टब्रह्मसृष्टं जग-
त्स्वदेयवयवान्तरभूतपद्मान्तरस्य नालमभूदिति स्पर्धयेवान्य-
न्मानक्षमं जगत्सिसृक्षति । नित्योऽपौरुषेयो वेदो बन्दीव
त्रिविक्रमयशांसि गायति ! ताताड्यते तद्विक्रमडिण्डिमम् ।
ऋगेषा भेरीदुन्दुभिताडनवदुच्चगम्भीरा शब्दतोऽर्थतश्चेति रसि-
कमनःसाक्षिकम् । ' उरुगायः' इति वदन्ती श्रुतिस्तद्यश सो
गायमानत्वं व्यनक्ति ।" उरुभिर्बहुभिरुरु विस्तीर्ण दीर्घमुच्चै-
रुद्गीयत इत्युरुगायः । उरुगाने उरुतालापेक्षा स्वरसा । सा
च पूर्यते श्रुत्यैव दुन्दुभिनिदगम्भीरशब्दैः । शब्देस्तालो
निर्वर्त्यते । वेदशब्देषु सर्वे शब्दा अन्तर्भवेयुः । न शब्दो-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)