This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
कृत्वान्वर्थ्यते, तथा नृसिंहावतारविषये कृता प्रार्थनेदानीं पूर्यते
त्रिजगतां पादाम्भोजस्पर्शदानेन । तत्संयोग एव परमपुरु
षार्थः । वैरोचनो यद्यपि दितिजः, स परमोदारः । यस्मै
कस्मैचिदर्थिनेऽर्थितं सर्वं दद्यात् । स्वेनापहृतं त्रैलोक्यराज्य-
मरिरपीन्द्रो यदि याचेत नियतं तस्मै दद्यात् । सुरनायको
याच्याया अपत्तेपे । सर्वलोकनायकस्तस्मिन्स्वाश्रिते याच्या-
लाघवं याच्याभङ्गं चापनयन्स्वयं याचको
बभूव । कोऽयं
नाथगुण: । नाथ इत्यामन: समाख्यां नाथनेन कर्तृव्युत्प
त्यापि पूर्णां करोतीव प्रभुः । 'लोकनाथः पुरा भूत्वा सुप्री
वं नाथमिच्छति' इति तस्य नाथनम्, नाथकामनं च स्व
भावः । यद्यपि 'त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्
इति तेनैव सनाथतरं जगत् ।
इन्द्रयाच्यामपनयन्वा मनो-
ऽर्थी त्वमासीः' इतीन्द्रस्य याचकत्वपरिहाराय स्वयं भिक्षुको
भवतीति द्योत्यते । 'मध्ये वामनमासीनं विश्वेदेवा उपासते '
इति कठश्रुतिर्वामनावतारविषय इति श्रीमन्मध्वमुनयः । त
थार्थवर्णने सर्वदेवोपास्यत्वं वामनस्योपपाद्येत । तस्य च ब्र-
झरुद्रादिमान्यत्वं प्रसिद्धम् । 'शब्दादेव प्रमितः' इति
सूत्रेण परामृष्टः शब्दो बामनश्रुतिरूपशब्दः, नेशानपद्ध
टित: 'ईशानो भूतभव्यस्य' इति लिङ्गप्रतिपादकशब्दः,
 
6
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)