This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
मात्रं कुर्याद्वीथीषु । यदि यदृच्छया कारुणिकैर्जनैः शिक्ये
किमप्यनं प्रक्षिप्येत तच्चरेद्भक्षयेत् । चरणमात्रलब्धं चरेदिति
श्रुत्यर्थ: । न केवलं सुखसाधनानि परित्यक्तानि, दृष्टविधया
वेशभूताः सर्वेऽपि पारमैकान्त्यधर्मास्तीव्रमविच्छिन्नमनुष्ठी-
यन्ते । सर्वसुखपरित्यागी बहुक्लेशपरिगृहीव्यानन्दसागरमग्नः
सततहृष्टो दृश्यते । अत्रावधूतयदुसंवादः स्मर्तव्यः । 'अव-
धूतं द्विजं कब्चिचरन्तमकुतोभयम् । यदुर्निरीक्ष्य पप्रच्छ'
' त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम्' 'ब्रूहि'
इति । अवधूतस्यानन्दभरितत्वदर्शनेन विस्मितः संराट् स्वेन
स्वप्नेऽप्यलब्धस्य तदनुभूयमानस्यानन्दस्य कारणं पप्रच्छ ।
केन रसेन सर्वसङ्गपरित्यागिनोऽस्य तपस्विनो हृदयं व्याप्तम्,
•येनासावानन्दभरितो वर्तते । किमयं चिन्तयति । 'मषि-
त्ताः' इति भगवदेकचित्तोऽयम् । 'मद्द्भवप्राणाः' इति
भगवञ्चिन्तयैव_प्राणिति । तत्स्मृत्यपहारे गतप्राणः स्यात् ।
रसभूमानं सन्तरमानन्दमयमेवायमावृत्तचक्षुषा पश्यति,
तमेव शृणोति, विजानाति; नान्यत्पश्यति, शृणोति, वि-
जानाति । अन्वयव्यतिरेकाभ्यां कार्यकारणभावो व्यवस्थाप्येत ।
अन्वयव्यतिरेकाभ्यामर्थापत्त्या चास्य रसान्तरविरक्तस्यान-
न्दपीनत्वं ब्रह्मसंस्पर्श हेतुकमिति निश्चीयते । एवंरीत्या सहे-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)