This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
तो न च्यवेत् । अमोघोऽयं गर्भोऽधुनापि तव तत्रास्ते ।
तत्र तत्र गर्भस्थितस्तत्व तत्न भक्तमनोरथेन बहिः प्रादुर्भूय
वा त्रीणि जगन्ति रक्षतु । अखिलेषु भूतेषु व्याप्तिः सत्या-
प्यते श्रीनृसिंहेणेति श्रीशुकः । तच्च सर्वत्रान्तर्यामितया गर्भे
नृसिंहत्वेनावस्थानेऽत्यन्तस्वरसं भवेत् । अकुण्ठ महिमाव्यात्स-
र्वाणि भूतानि । महिमा च व्याप्तिः । व्याप्तिश्च नृहरित्वेन ।
'व्याप्तिं च भूतेष्वखिलेषु चात्मनः' इत्यस्य ग्रहणं महिमा-
शब्देनेत्यवधेयम् । कथं सिंहस्य सर्वव्याप्तत्वमिति चेत् -
उच्यते । अयं वैकुण्ठकण्ठीरवोऽकुण्ठः कण्ठीरव इति ।
श्रीमच्छङ्कराचार्यास्तदनुयायिनश्च नृसिंहोपासकाः । अन
पूर्वोदाहृतावतार श्लोके 'नरहरिणपतिः' इत्यधिकवर्णनं तद्वि-
षयेऽवतारान्तरेभ्यः । 'वैकुण्ठीये तु कण्ठे' इत्युक्तं तैर्भग-
वत्कण्ठविषये । 'श्रीमान्नकण्ठीरवः' इति कल्पतरुकृत: । वैकु-
ण्ठकण्ठीरव इत्याचार्या: । यादृग्गम्भीरं रूपं तादृङ्नाम ॥
 
यत्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकात् । यद्यपि
त्रैलोक्येऽपि नरसिंहो गर्भत्वेनाबस्थितः, अखिलभूतमध्ये एकैव
स्थूणावन्ध्या प्रसुषुवे नृसिंहम् । इतरत्सर्वमन्तर्वदास्ते । या
काचित्स्थूणासूत । किमित्येकस्यां प्रादुर्भावः, इतरत्रान्तरे-
वावस्थानमिति चेदुच्यते 'यादृच्छिकात्' इति । भगवदि-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)