This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोलाणि ।
 
घाद्यरसतन्स्यतापादने । दृश्यकाव्येषु नाटकेषु नाट्यमा-

नेषु मृत्ते चाभिनेयस्य स्थायीभावस्य सभ्यानुभवगोचर-

तापत्तिः सुलभतरा । तत एव तत्काव्यानां दृश्य-

त्वविशेषणम् । यदि रस एव नायको नटश्च भवेत्तञ्चेष्टितं

कृत्स्नं रसमयं स्यात् । आनन्दमयस्य भगवतो मुख्यं रस-

त्वम्, तत्संबन्धेनेतरसुखानां रसत्वमिति च

श्रुतयः । 'रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति ।

इति तैत्तिरीयश्रुतिः । यद्यत्सुखत्वेन लौकिका मन्यन्ते तत्सर्व

सवासनं परित्यक्तं अयमिति निर्दिष्टेन मुमुक्षुणासङ्ग ब्रह्माति-

रिक्तसर्वसङ्गदृढपरित्यागिनासङ्गशस्त्रेण सुविरूढमूलसंसारवृ-

क्षस्य दृढच्छेदिना । पुत्रेषणाया वित्तेषणाया लोकेषणायाश्च

व्युत्थाय भिक्षाचर्य खल्वयं ब्राह्मणश्चरति । ब्राह्मण इति

ब्रह्ममात्रसंस्पर्शवान्स्पर्शान्तररहितः । यदि दारपुत्रास्त्यक्ताः

के एनं पोषयेदन्नादिना। स्याद्वित्तम् येन पाचकान्संपाद्य

तैर्भरणं कार्येतेति चेत्तदपि त्यक्तम् । यदि तप्यत्यक्ष्यत के-

नावमभोक्ष्यत ? तत्रोच्यते- 'भिक्षाचर्य चरति' इति ।

चर गतिभक्षणयोः । पूर्वो गतौ । द्वितीयो भक्षणे भैक्ष्य-

हेतोर्न चरणादधिकं कुर्यात् । न भिक्षामपि याचेत वाचा

' भिक्षां देहि ' इति गुरुकुले वर्तमानमाणवकवत् । अटन--
"
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)
 
-
 

 
-