This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
,
 
कुहनापोत्रीपवित्रीकृतब्रह्माण्डः । 'अस्नाविरं शुद्धम-
पापविद्धम' इति वर्णितस्य जगत्पवित्रभूतस्य यज्ञमूर्तेः कथं
वराहत्वेनावतारः । अयं मिथ्यापोती । न वास्तवपोत्री ।
पवित्रतमोऽयं कोलः । अनेन जगन्ति पवित्रीक्रियन्ते । पूर्व-
मपवित्रो लोक इदानीं पवित्रीभवति । पवित्राणां पवित्रो-
ऽयं वराहः । 'त्रयीमयं रूपमिदं च सौकरम्' 'विधु-
न्वता वेदमयं निजं
८.
वपुः' यज्ञावयवस्य मायागृहीतवाराह-
तनोर्महात्मनः' ' क्रोडापदेशः स्वयमध्वराङ्गः' 'यद्रोमगर्तेषु
निलिल्युरध्वराः' इति वेदमयो यज्ञमयोऽयम् । 'सर्ववेदम-
यो हरि: ' ' सर्वयज्ञमयो हरिः ' ' यज्ञो वै विष्णुः' इत्या-
दिवचनान्यस्मिन्मुख्यानि । एतत्कथाश्रवणादिफलमेवं समकी-
त्यंत श्रीशुकेन 'शृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते
ब्रह्मवधादपि द्विजाः । एतन्महायुष्यमलं पवित्रं० पदमायुरा-
शिषाम् ॥' इति । वराहावतारकाले तदुर्घुरितं श्रुत्वा 'जन-
स्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्म' इति
त्रिलोकस्था मुनयः पवित्रम्, पवित्रम्, पवित्रमिति त्रिर-
पठन्, शान्तिपठनवत् । इदं सर्व प्रत्यभिज्ञाप्यते पवित्रश.
ब्देन ॥
 
प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुघुरैः । सागरान्तं खलु
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)