This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या ।
 
न्तीति प्रसिद्धम् । 'तल्पं कल्पान्तयूनः ।' अत्र श्रुतिरूपनि-
श्वसितसंस्कृतमयः पर्यकीभवति । ४. प्रेखोलपर्यक्तिका सद्य:
प्रादुर्भूतया नववध्वा श्रिया सह शयनायातीव भोग्या स्यात् ।
चन्द्रस्तदानीमेवोत्पन्नः । अमृतं च नवं प्रभूतम् । चिरविर
हिता नवा वधूर्वक्षस्थलमारूढा पश्यतां सर्वदेवानाम् । तया
सह नित्यमेव कूर्मत्वेन पर्यङ्किकामारुह्य निर्वृणोति । आरूढ-
या सह देव्या पर्यङ्कारोहः । ५. यथा वक्षःस्थलारोहो नित्य-
स्तथा तया सह पर्यङ्कारोहोऽपि नित्यः । कूर्मावतारस्याबता-
रान्तरत्ववत्कालावच्छेदो मास्तु । श्वशुरगृहे श्रीराब्धावेवायम-
बतारः । नवां रक्तां वधं प्रेगोलपर्यडिकां च लब्ध्वा नित्या-
रोहमेव कामतीति नित्यशब्देन व्यज्यते । पर्यकोऽतिस्वच्छ-
श्वेतपटैरात्रियेत । पयःपर्यङ्के तत्साम्यं सुलभम् । ६. डोला-
सेवा वृत्ता। इदानीं पर्यङ्कसेवा लभ्यते भक्तजनैः ॥
 
सहैव श्रिया । यदर्थमम्भोधिरमन्थि तां श्रियमसितेक्षणां
विना क्षणमपि न जीवेत् । कूर्मवपुरिति नोद्विजते सा ।
तीव्रं नित्यं कामयते । तद्वपुश्च तस्या नित्यं रोचते - वेदप्रा-
ध्यनन्तरं स्थितप्रज्ञो वेदार्थं ध्यायेत् पुरुषः । यदा संर
चायं कूर्मोऽङ्गानीव सर्वशः ।" इति कूर्मसादृश्यं प्रत्याहरण-
6
 
व्यावृतस्य ध्यातुः ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)