This page has not been fully proofread.


 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
करणं तदवतरणैर्निर्वर्त्यते । मन्दभाग्या वयं पुरावृत्तानवतारा-
भा

न्ना
ध्यक्षयितुं पारयामः । न वयं तत्कृतपरावरनिखिलजनमनो-

नयनहारिनवनीत नटनादिदिव्यचेष्टितान्यनुभवामः, तेषाम-

तिक्रान्तत्वात्, अतिक्रान्तदर्शनदक्षसूक्ष्मदृष्टेरस्माकमभावात् ।

यदि वयं भावुकत्वं रसिकत्वं च संपादयेम, शुकपराङ्कुश पर-

कालादिवद्वयं भिन्नकालानपि तानवतारानध्यक्षयेम । 'अध्य-

क्षितो भावुकैः' इत्याचार्यैरस्ति चेद्भावुकत्वमतिक्रान्तमप्यध्य-

क्ष्येतेति व्यज्यते । 'पिबत भागवतं रसमालयं मुहुरहो

रसिका भुवि भावुका: ।' इति श्रीशुक एतद्दर्शयति । भाग-

वतो रसः रसस्वरूपो भगवानेव वा, 'समेत्य ब्रह्मसंस्पर्श

सुखमत्यन्तमश्नुते' इत्युक्ततत्संस्पर्शजन्यात्यन्तसुखभूतो रसो

वा, अमृतद्रवभूतशुकमुखगलिततदा स्वादितफलरसग्रन्थो वा ।

शाखारूढः शुकोऽच्युतं फलमासाद्य 'एकाकी न रमेत '

'एक: स्वादु न भुञ्जीत' इति च न्यायमनुसृत्य तमच्युतं
 

समस्मत्पानाय स्वमुखाच्च्यावयति । 'रसो वै सः, रसं

ह्येवायं लब्ध्वानन्दी भवति' इत्यानन्दमयस्यानन्दरसघनत्वं

श्राषिव् तम् । रसिका भावुकास्तद्रसचर्णाधिकारिणः । ते सं-

बोध्यन्ते 'रसिका भावुकाः' इति । निगमकल्पतरोर्गलितं

फलं शारीरकप्रमितफलभूतो भगवान्भवेत् । यावल्लयं पेयो
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)