This page has not been fully proofread.

३६
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
क्षणरुचीनां वि-
सि प्रावृषि निशीथेऽप्यविदितपूर्वोत्तरक्षणानां
भङ्गः । निरालम्बने विहायसि महीयसो मिहिरमण्डलस्य
प्रतिनियतरजनिमासायनसंवत्सरादिदेशिकः सञ्चारः । एवं-
विधान्यन्यानि च परिवेषोपरागेन्द्र चापकरकास्तनिताशनिभू-
कम्पप्रभञ्जनभ्रमणादयोऽत्यद्भुतप्रकाराः सर्वे सर्वव्यापिन:
सर्वशक्तेर्विष्णोरेव विचित्रसृष्टिशक्तिमूला भवितुमर्हन्तीति
श्लोकार्थः' इति । सर्वाश्चर्यमयस्य भगवतोऽद्भुत मयत्वस्येदृशम-
द्भुतप्रदर्शनं कुत्र वा पश्येम । आर्षो योऽनुभवः स भाष्यका-
रैरन्वभावि । तदेवाचार्याः स्वयमनुभूयास्माननुभावयन्ति ।
शास्त्रेषु श्रुतं जगच्छररित्वमद्भुतमयत्वं च प्रत्यवतारं भगवता
दृश्यं कृतं तदनुग्रहेण । वृत्तानामपि भावनाबलाद्भगवदनुग्र-
हेण चेदीनामप्यपरोक्षता भवेदित्यत्र प्रदर्श्यते आचार्यैरिति
दर्शयिष्यते ॥
 
देवो नः शुभमातनोतु दशधा निर्वर्तयन्भूमिकां
रङ्गे धापनि लब्धनिर्भररसैरभ्यक्षितो भावुकैः ।
यद्भावेषु पृथग्विघेष्वनुगुणा-भावान्स्वयं बिभ्रती
यद्धमैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥
 
श्रव्यस्य दृश्यत्वापादनं नाटककृत्यम् । श्रवणविषयभूतौ
दम्पती तदवतरणनाटकैर्दृश्यतामापाद्येते । अदृश्यावपि स्वा-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)