This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
॥ दशावतारस्तोत्रम् ॥
 
श्रीनिवासं परं ब्रह्म तन्नाम्नश्च गुरूत्तमान् ।
वन्दे भागवतान्सर्वान्देशिकाशयलब्धये ॥
 
व्यङ्ग्यप्रधाना गम्भीरा निगमान्तगुरोर्गिरः ।
दर्शयन्तु प्रसादेन कृत्स्नं स्वं भावमञ्जसा ॥
 
इदं स्तोत्रं कविहृदयानुसारेण सम्यग्भावितमदृश्यब्रह्माध्य-
क्षणे रसस्वरूपब्रह्मरसस्य भावुकहृदयसंक्रान्तौ चोपकुर्यादिवि
प्रदर्शयिध्यते । अधोक्षजस्य ब्रह्मणः सकलमनुजनयनविषयी-