This page has not been fully proofread.

॥ श्रीः ॥
 

 
॥ दशावतारस्तोत्रम् ॥
 
5
 

 
श्रीनिवासं परं ब्रह्म तन्नाम्नश्च गुरूत्तमान् ।

वन्दे भागवतान्सर्वान्देशिकाशयलब्धये ॥
 

 
व्यङ्ग्यप्रधाना गम्भीरा निगमान्तगुरोर्गिरः ।

दर्शयन्तु प्रसादेन कृत्स्नं स्वं भावमञ्जसा ॥
 

 
इदं स्तोत्रं कविहृदयानुसारेण सम्यग्भावितमदृश्यब्रह्माभ्ध्य-

क्षणे रसस्वरूप ब्रह्मरसस्य भावुक हृदयसंक्रान्तौ चोपकुर्यादिति
वि
प्रदर्शयिध्यते । अधोक्षजस्य ब्रह्मणः सकलमनुजनयनविषयी-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)