This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिक स्तोत्राणि ।
 
6
 
रिमहं करोति विभुः । सर्वत्वाभावे कथं ब्रह्मत्वसंभवः ।

सर्वत्वनिर्वाहार्थं ब्रह्मणो दाशदासकितवत्वादिकीर्तनं श्रुत्या

तच्च सामानाधिकरण्यमंशांशिभावेनेति स्पष्टमुच्यते बादराय-
मे

णे
नांशाधिकरणप्रथमसूत्रेण । तावता तादात्स्म्यरूपसामानाधि-

करण्यं नोपपाद्येत । तादृशं च सामानाधिकरण्यं समर्थ्यते


मनिकूर्मवराहाद्यात्मतयावतर्णित्वेन । अवतारभूतमीनादिदे-

हेषु न भगवता जीवेनात्मनानुप्रवेशः । न स्वांशभूतजीवद्वारा,

किं तु साक्षात्पूर्णेन स्वेनैव । विहारखास्वाच्छन्ध्यादिति यदुक्तं

बद्
बोध्यते 'देवो नः' इति देवशब्देन । तिर्यग्भवनस्यातिनि-

हनित्वाहुद्दुर्घटत्वाच्च तद्भूध्ट्यते प्राथमिकैस्त्रिभिरवतारैः । ' ब्रह्म

दाशा' इति श्रुतिर्विस्मयते भगवतो दाशसामानाधिकरण्यं
बी

वी
क्ष्य । तिष्ठतु दाशैः शरीरशरीरिभावादिना तान्त्रिकं सा-

मानाधिकरण्यं मुख्यममुख्यं वेति वितर्कितं वादिभिः । तैर्दा-

शैर्जीजालैगृह्य माणस्ततोऽपि निहीनो मत्स्य एव भवानि, तद्यो-

निना मुख्यमविगीतं सामानाधिकरण्यं लभेयेति प्रथमं मत्स्यो

भवतीव भगवान् । दाशानां मत्स्यमांससततसंसर्गेण दुर्ग-

न्वत्त्वं तन्निहीनत्वे हेतुः । संसर्गेण तन्निहीनतापादक मत्स्य
मत्स्य
एव भविताहमिति भगवदिच्छा प्रादुर्भवति । 'ब्रह्म कितवाः'

इति श्रुतिः स्वयं मुख्यकितवोऽपि भवतीति 'गोपस्त्रीणां
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)