This page has not been fully proofread.

११२
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
जाता
 
शुद्धि कापि तनौ । विद्योदन्वति जातमिदं स्तोत्रं स्व-
विवक्षोर्विलक्षणं ब्रह्मवर्चसं ददाति । नातेजस्केन वचनमेत-
न्मर्षयेत् । स्वस्य/तेजस्क पठन रूपाशुद्धिनिवारणाय स्वविवक्षु
तनुं पठनात्पूर्व विवक्षाक्षण एव विलक्षणशुद्धिमतीं करोति
परा भक्तिर्जाता मानसे । मोक्ष: सिद्धः । स चैतजन्मावसा-
न एव सिद्धयेदवताररहस्यस्य ज्ञातत्वात् ।
अस्य स्तोत्रम्य
विलक्षणं फलं विलक्षणकायशुद्धिजनकत्वम् । अजायनाने
पुरुषे जाते तत्तनौ याद्दशी विलक्षणा शुद्धिस्तादृशी देहशुद्धि-
र्भवति तद्विषयस्तोत्रविवक्षोः । तत्क्रतुन्यायः प्रेत्य फलं द-
दाति । इदमवतारस्तोत्रमिहैव भावितसादृश्यं ददाति ।
 
1
 

 
दिशासु दशसु ख्यातिः शुभा जृम्भते एकस्याव
तारस्यैकस्यां दिशि यश: प्रथनेऽपि सञ्चिकीर्तयिषितदशाव-
तारैर्दशस्वपि दिशासु यशः पूर्येत । वदान्यस्य बलेर्यशो-
ऽष्टासु दिक्षु प्रख्यापितम् । 'उदारा: सर्व एवैते' इति
कीर्तितस्योदारस्य यशो दशस्वपि दिक्षु तन्यते । एतद्रपशु-
भख्यातितननमपि प्रथमप्रार्थितशुभान्तर्गतमिव । 'यादृशी
भावना यस्य सिद्धिर्भवति तादृशी ? ' यशोऽहं भवामि
ब्राह्मणानाम्' इत्यवताररूपशुभे आतते तद्विवक्षोर्ब्रझमात्रो-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT.)