This page has not been fully proofread.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
सञ्चरेयुः; स्वल्पमूल्यार्थमपि वेगेन विक्रीणीयुरिति प्रसि
द्धम् । एते पुण्यभारार्दितास्तद्दानाय पात्राण्यन्विष्यन्तश्चरन्ति ॥
 
१०८
 
विद्योदन्वति वेङ्कटेश्वरकवौं जातं जगन्मङ्गलं
देवेशस्य दशावतारविषयं स्तोत्रं विवक्षेत यः ।
वक्त्रे तस्ये सरस्वती बहुमुखी भक्तिः परा मानसे
शुद्धिः कापि तनौ दिशासु दशसु ख्यातिः शुभा जृम्भते ॥
 
अवतारनामावलीर्जल्पन्तः पुरुषाः पुनन्ति भुवनम् । ते
च भूरिपुण्यपण्यापणा इत्युक्तम् । आपणत्वरूपणेन भूरिपु-
•ण्यसंभारो नामजल्पनमात्रेण लभ्येतेत्यपि व्यञ्जितम् । तज्ज-
रूपनमात्र श्रोतारस्तत्पुण्यभाज इत्यपि व्याञ्जतम् । इदानीं
मास्तु नाम पठनम्, एतत्स्तोवविवक्षामात्रेण भूयः फलं
लभ्येतेति तत्फलं कीर्त्यते ॥
 
विद्योदन्वति । समुद्रशायी भगवांस्तत्र त्रिग्ववतार ।
यदि वयमुदन्वाम्भवेम, अस्मासु सोऽवतरेदिति स्वस्योद-
स्वत्त्वं संपाद्यते कविना । नायं प्राकृतः क्षारसमुद्रः, क्षीर-
समुद्रो वा । किं त्वप्राकृतशुद्धमधुरैकान्तविद्यासमुद्रः । क
ल्पान्तयूनो भगवतोऽयं प्रियस्तरपो भवेत् । उदन्वत्यवता-
रस्य भगवतः प्रियत्वात्, अस्मिन्विद्योदन्वत्यवतारविषय-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)