This page has been fully proofread once and needs a second look.

दशावतारस्तोत्रव्याख्या
 

नश्च । सुदुर्लभ: खल्वस्य प्रपत्तृजनः । 'न नमेयं हि

कंचन' ' ईश्वरोऽहम' 'कोऽन्योस्ति सदृशो मया' इत्य-

हंभावमदमत्तेषु स्तब्धजनेषु सुदुर्लभाः प्रणन्तारः । अपूर्वा-

द्भुततद्भूमिकापरिग्रहक्षण एव श्रिया सहितो भगवान्संतु-

ष्यति । विस्मयते, आश्चर्यमाञ्श्चर्यमिति वक्ति । अञ्जलिभर-

हन मात्र मधिकं मातरं संतोषयितुम् : गात्रप्रणामोऽपि तया

नापेक्ष्यते । तस्यां श्प्रीणितायां तदिङ्गितपराधीनस्तत्पतिः

सद्यः प्रीयेत । नटस्य विचित्रभूमिकया संतोषितो लौकिक:

प्रभुः श्रीमांस्तस्मै पारितोषिकत्वेनाभरणादिकं दद्यात्तद्वक्षसि

धर्तुम्, प्रभोर्बहुमतिप्रसादं जनानां प्रख्यापयितुं च । अयं

तु विलक्षणो जगदीश्वरो नटमेवाभरणीकृत्य स्वहृदयेऽत्यन्त-

हृद्यत्वेन सततं धरति । तेन चात्मानं विद्योतितं मन्यते ।

' कर्ता वा नाटकानामियमनुभवति क्लेशमस्मद्विधो वा' इति

नाटकप्रणेता तत्क्लेशज्ञाता कविः । वयमेव नाटकवस्तु नि-
•म

र्मा
य नायका नटाश्च भूत्वा नटाम इत्याचार्याः । प्रपश्ञ्च:

कृत्स्नोऽपि रङ्गम् । तत्र सर्वेऽपि नटाः' इत्या<flag>शि</flag>लेयकवि-

सार्वभौमः । नटो भगवान्न टैर स्माभिर्नटनेनाराध्येत । सग-

न्धेषु प्रीतिः सहजा । नटनक्लेशं नटो जानीयात् । एतदुच्यते

आचार्यै: 'स्वाधीनसंसरणनाट्यनिरूढवृत्तेः संतोषित: प्रणत-
6
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)