This page has not been fully proofread.

दशावतारस्तोत्रव्याख्या
 
नश्च । सुदुर्लभ: खल्वस्य प्रपत्तृजनः । 'न नमेयं हि
कंचन' ' ईश्वरोऽहम' 'कोऽन्योस्ति सहशो मया' इत्य-
हंभावमदमत्तेषु स्तब्धजनेषु सुदुर्लभाः प्रणन्तारः । अपूर्वा-
द्भुततद्भूमिकापरिग्रहक्षण एव श्रिया सहितो भगवान्संतु-
ष्यति । विस्मयते, आश्चर्यमाञ्चर्यमिति वक्ति । अञ्जलिभर-
बहन मात्र मधिकं मातरं संतोषयितुम् : गात्रप्रणामोऽपि तया
नापेक्ष्यते । तस्यां श्रीणितायां तदिङ्गितपराधीनस्तत्पतिः
सद्यः प्रीयेत । नटस्य विचित्रभूमिकया संतोषितो लौकिक:
प्रभुः श्रीमांस्तस्मै पारितोषिकत्वेनाभरणादिकं दद्यात्तद्वक्षसि
धर्तुम्, प्रभोर्बहुमतिप्रसादं जनानां प्रख्यापयितुं च । अयं
तु विलक्षणो जगदीश्वरो नटमेवाभरणीकृत्य स्वहृदयेऽत्यन्त-
हृद्यत्वेन सततं धरति । तेन चात्मानं विद्योतितं मन्यते ।
' कर्ता वा नाटकानामियमनुभवति क्लेशमस्मद्विधो वा' इति
नाटकप्रणेता तत्क्लेशज्ञाता कविः । वयमेव नाटकवस्तु नि-
•मय नायका नटाश्च भूत्वा नटाम इत्याचार्याः । प्रपश्च:
कृत्स्नोऽपि रङ्गम् । तत्र सर्वेऽपि नटाः' इत्याशिलेयकवि-
सार्वभौमः । नटो भगवान्न टैर स्माभिर्नटनेनाराध्येत । सग-
न्धेषु प्रीतिः सहजा । नटनक्लेशं नटो जानीयात् । एतदुच्यते
आचार्यै: 'स्वाधीनसंसरणनाट्यनिरूढवृत्तेः संतोषित: प्रणत-
6
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)