This page has not been fully proofread.

१०१
 
यशः कलिमलापहम् ॥
 
VEO Fluor
 
कलिकथाकालुष्यकूलंकषः । अयं धाराधरहस्तः प्रभूतं
धर्म वृष्ट्वा काळुष्यमपनुदति । धर्ममेघेन धर्मेण पापमपनु-
दति । कलिकथां कथाशेषं नयति । कथायाः कथाभवनं
न्याय्यम् ॥
 
दशावतारस्तोत्रव्याख्या ।
 
निःशेषेत्यादि । नैकोऽप्यकण्टको भवति। कृत्स्नं परि-
वर्तयित्वा नूतनशुद्धप्ररोहा अवतार्यन्ते ।
 
धाराजलौघैः कण्टकक्षपणसाधनो निबिंशो धर्मजलौ-
घवषुकधाराधरोऽपि भवति । दुष्कृद्विनाशनमेव धर्मसंस्था-
पनसाधनमपि भवति ॥
 
1
 
ध्रुवम् ध्रुवं धर्मं प्ररोहयति । धर्मं ध्रुवं प्ररोहयति । ध्रुव-
मित्युत्प्रेक्षार्थकत्वमपि । धाराधरत्वेनोत्प्रेक्षा समर्थ्यते ॥
 
भवति ॥
 
धर्म कार्तयुगं प्ररोहयति । त्रेतायुगप्रवर्तित
कार्तयुगवृ
तान्तो धर्मो विग्रहवांश्चक्रवर्तितनूज: । अयं कलियुगे त
द्धर्म प्ररोहयति ॥
 
यन्नित्रिंशधाराधरः । अस्य मेघस्य खगोऽपि मेघो
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)