This page has been fully proofread once and needs a second look.

९८
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
या या: शर्करा विषमा उद्धृतशिरमःसः स्युस्ता मर्चेद्येरन्मार्गस
-
मीकरणार्थम् । एषोऽनुभवश्चारु प्रदर्श्यते आचार्यैरत्र । श्री.
-
शु॒कस्तदेवामित्भिप्रेयाय 'ममर्द खलदण्डघरोऽङ्क्षिघ्रिपातैः' इति ।

घिङ्घ्रिणापि संमर्दनं क्रियेत तत्कर्मकरैरैः । स्फटावाटिका

मार्गो भवति । स्फारत्वं मार्गत्रैशाल्यं द्योतयति । विशङ्कच-
कम -

ङ्क्रम --' '
पर्यायचर्या – -' इति विषमा उच्छिरस: शर्कराः
' -

सङ्क्रम्यन्त इति सूच्यते ॥
 
15
 

 
यते । गच्छते नाथाय अयं चर्या गच्छत्यस्मत्सुचर्या.
-
संपादनार्थमिति व्यज्यते ॥
 

 
भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतां

कल्की विष्णुयशः सुतः कलिकथाकालुष्यकलंकषः ।

निःशेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवं

धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधरः ॥
 

 
श्वेताश्ववदनः श्रीहयग्रीवः प्रथमावतारः । तेनोपक्रान्ता-

वा
तारनाटिका । कल्क: श्वेताश्वः । तद्वता कल्किनोपसंहिह्रियते ।

इदं चाचार्याणां परमभोग्यम् । धर्मसंस्थापनार्थमवताराः ।

धर्मेषु श्रेष्ठो कार्तयुगधर्मो निवृत्तिधर्मः । तस्य नितरां ग्लानि

र्भवत्यस्मिन्कलियुगे । वर्धमाने कलौ क्षितितलं कृत्स्नं कण्टक-