This page has been fully proofread once and needs a second look.

९४
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
ण्डवेन वृत्तावतारसमापनं रोचयन्त आचार्या: । त्रुटितज
-
नताशोकः श्लोको य उद्गायत भगवता, तदुपदिष्टोपायस्या-

नुष्ठानमपि संपादितं भवत्यनेन 'क्रोधोऽपि तेऽनुग्रह एव

संमत: ।' 'तपः सुतप्तं किमनेन पूर्वम्... कस्यानुभावो-

ऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्पर्शाधिकार : ' इति पर -

मकश्मलमापत्रन्नस्य नागस्येषदपि प्रयत्नं विना शरणवरण-

बुद्धिमात्र संपादनेन स्वशिरसां भगवत्पादाम्भोजसंयोजन प्र
प्र-
णामादिसौकर्यं बभूव । भगवत्पादाम्बुजसंयोगेन सर्वाणि

शिरांस्यनुजगृहिरे । अस्माकमेकस्यापि शिरसस्तत्संयोगो

दुर्लभ: । शिरःसंख्याधिक्यं सकृत्प्रणा मेप्यनेकप्रणामसंपा-

दनानुकूलंम् । 'तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपी-

तवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलो
दरा

दराङ्घ्रि
संदश्य मर्मसु रुषा भुजगश्चछाद ॥ ' इति

पुष्पहास सुकुमारं कुमारं क्रूरं ददंशायं नागः । परमापद-

मापन्नो रुधिरमुरु वमन् गत्यन्तराभावान्त्रनाम तम्
'नारा-
यणं तमरणं मनसा जगाम' इति । तादृशमार्द्रापराधिनं

शरणोक्तिमात्राद्ररश्नक्ष । न केवलं तं मुमोच, किंतु तमनुज-
८ नारा-

ग्रा
ह सुपर्णायप्रदानेन । सर्वभूतेभ्यः खलु तेनाभयं दीयते
 
4
 
'

'
सुपर्णस्त्वां नार्धात्' इति । क्रोधोऽप्यनुकूलं परिणतः ।
 
6