This page has not been fully proofread.

९४
 
श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
ण्डवेन वृत्तावतारसमापनं रोचयन्त आचार्या: । त्रुटितज
नताशोकः श्लोको य उद्गायत भगवता, तदुपदिष्टोपायस्या-
नुष्ठानमपि संपादितं भवत्यनेन क्रोधोऽपि तेऽनुग्रह एव
संमत: ।' तपः सुतप्तं किमनेन पूर्वम्... कस्यानुभावो-
ऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्पर्शाधिकार : ' इति पर -
मकश्मलमापत्रस्य नागस्येषदपि प्रयत्नं विना शरणवरण-
बुद्धिमात्र संपादनेन स्वशिरसां भगवत्पादाम्भोजसंयोजन प्र
णामादिसौकर्यं बभूव । भगवत्पादाम्बुजसंयोगेन सर्वाणि
शिरांस्यनुजगृहिरे । अस्माकमेकस्यापि शिरसस्तत्संयोगो
दुर्लभ: । शिरःसंख्याधिक्यं सकृत्प्रणा मेप्यनेकप्रणामसंपा-
दनानुकूलंम् । 'तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपी-
तवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलो
दरा संदश्य मर्मसु रुषा भुजगश्चछाद ॥ ' इति
पुष्पहास सुकुमारं कुमारं क्रूरं ददंशायं नागः । परमापद-
मापन्नो रुधिरमुरु वमन् गत्यन्तराभावान्त्रनाम तम्
यणं तमरणं मनसा जगाम' इति । तादृशमार्द्रापराधिनं
शरणोक्तिमात्राद्ररश्न । न केवलं तं मुमोच, किंतु तमनुज-
८ नारा-
यह सुपर्णायप्रदानेन । सर्वभूतेभ्यः खलु तेनाभयं दीयते
 
4
 
' सुपर्णस्त्वां नार्धात्' इति । क्रोधोऽप्यनुकूलं परिणतः ।
 
6