This page has been fully proofread once and needs a second look.

दशावतारस्तोत्र व्याख्या ।
 
९३
 
2
 
'बिविलोक्य दूषितां कृष्णां कृष्ण: कृष्णाहिना विभुः '

इति वदता तन्मूर्धरत्रीनीनकरस्प र्शतिताम्रपादाम्बुजो-


ऽखिलकलादिगुरुर्ननर्त ।' इति विचित्रं प्रदर्श्यते नर्तनो-

पक्रम: । नर्तनभूमौ भूतले दपिपङ्क्तयो निवेश्येरन्पा-

दजङ्घादिसुन्दरललितचेष्टाः प्रकाशयितुम् । तत्कार्यं निर्व-
ये

र्त्य
ते नागशिरोरत्नैः पादाम्भोजाधः स्थितैः । अखिलकला-

दिगुरौ रसमये कृष्णे नृत्यति सर्वे प्रसिद्धगायका धावन्ति

नवनवक्रमान् शिक्षितुम्, तत्र तालादिना सह कर्तुतुं च ।

नर्तनेऽवश्यं तालापेक्षा । वेणुगाने न तन्त्रैनेयत्यम् । नवनीतनाट्ये

निमन्थमुखरं दघिधि तालं निबबन्ध । अत्र 'तं नर्तुमुद्यतमवे-

क्ष्य तदा तदीयगन्धर्वसिद्धसुरचारणदेववध्वः । श्रीत्या मृद-
कृ

ङ्ग
पणवानकवाद्यगीतपुष्पोपहारनुतिभिः सहसोपसेदुः ॥' इति

गन्धर्वसिद्धादीनां तत्रागत्य सर्वेस्तालाद्युपकरणवाद्यैर्गीतादि-

भिश्च सह कर्तृत्वमुच्यते । प्रथमं वाद्याधुद्युपहारः । अनन्तरं

पुष्पोपहार इति चारु व्यज्यते परमरसिकेन ऋषिणा । ' उप-

सेदुः' इति गुरूपसदनं व्यज्यते । अखिलकलादिगुरुः खलु

नृत्यति । अयं प्रथमगुरुर्न केवलमध्यात्मविद्यायाः । तमुप
-
सद्य बहु शिक्षणीयमस्ति सिद्धानामपीति सिद्धशब्देन व्य

ज्यते । आदिगुर्वपेक्षया ते साधका भवन्ति । ईदृशचित्रता-
.