This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 

 
शेषास्तावानधिकमधुरिमा शेषिणः । कृष्णस्य केलय: स्वादु-

त्वेन प्रसिद्धा इति 'ता:' इत्यनेन व्यज्यते । कृष्णशब्देन

निर्वृतिभूमिरिति निर्वचनलब्धार्थो विवक्ष्यते । स्वयं निर्वृति-

भूमि: कृष्णः । अखेलन् केलीरहितोऽपि सँ निर्वृतिभूमिः ।

तस्य कृष्णस्य केलयो जगते स्वदेरन् । ताः प्रसिद्धा: कृष्ण-

केलयोऽपि बलभद्रकेलिभिरपृथग्भूता अत्यन्तं रसवत्योऽभू-

वन् । अपायधुरंधरस्य साहसरसिकस्य कृष्णस्य क्षणविश्लेष-

मपि न सेहे ज्येष्ठ इति व्यज्यते श्रीमद्भट्टै: 'यद्विश्लेषलवो-

ऽपि कालियभुवे कोलाहलायाभवत्' इति ।

 
नाथायैव नमः पदं भवतु नश्चित्रैर्विचित्रक्रमै-

भ्रूयोभिर्भुवनान्यमूनि कुहनागोपाय गोपायते ।

कालिन्दीरसिकाय कालियफाणिस्फारस्फटावाटिका-

रङ्गोत्सङ्गविशङ्कचङ्क्रमधुरापर्यायचर्या यते ॥
 
So
 

 
निर्वृतिभूमिराचार्याणां कृष्णावतारः । तथा चाऊं तात्प
-
र्यचन्द्रिकायां नवमाध्याय चतुर्दशश्लोकभाष्यटीकायाम् 'कृषि-

र्
भूवाचक: शब्दो णश्च निर्वृतिवाचकः । ' इति कृष्णशब्दोऽपि

पुरुषार्थहेतुत्व प्रतिपादन मुखेन परव्यूहाडिदिसमस्तावस्थासाधार-

ण इति ज्ञापनाय व्यापकयोः (नारायणवासुदेवशब्दयोः) मध्ये