2023-03-02 14:41:51 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
वयं नाट्येन भगवतो लीलारसमुत्पादयाम: । सोऽत्रावतीर्य
भूमिकां परिगृ
नयति । अस्मदुन्निनीषया सोऽवतरति । कूपादिषु पतितान्
शिशूंस्तत्रावतीर्णः पित्रादिरुद्दिधीर्षति । ' कान्तां प्राप्य वि-
चित्रकर्मरचितां पर्यायतो भूमिकां केनाप्यद्भुतनाटकेन कमपि
श्रीमन्तमानन्दयन् । कृत्वा शा
वमर्शात्परं विद्यानिर्वहणेन लब्धनिर्भररसो हृद्येष विद्योतते ॥'
इत्याचार्या जीवपरिच्छेदान्ते न्यायसिद्धाञ्जने । शै
धवेषपरिग्रहबन्तं भगवन्तं विविधभूमिका
रसोत्पादनेन सन्तोषयाम: । यदि कदाचिद्वय
प्रपन्नरूपप्रणतवेषं परिगृह्णीमस्तन्मात्रेण संतोषितः श्रियः पति-
रस्मान्हृदि भूषणत्वेन निधायात्मानं विद्योतयति । ' एष ह्ये-
वानन्दयाति' 'तद्धेतुव्यपदेशाच्च' इति श्रुतिसू
तरानन्दहेतुभूतो भगवानपि अनयापूर्वया प्रणतभूमिकया-
नन्दितो भवति । अद्भुतनवनाटकेषु विशेषप्रीतिं कुर्वन्तो
जनास्त
प्रजागरं च कुर्वते । तद्दिदृक्षायास्ती
निमित्तम् । प्रणतवेषश्चेतनस्य नूतनः, भगवतोऽद्भुतो नूत-
---