This page has been fully proofread once and needs a second look.

श्रीमद्वेदान्तदेशिकस्तोत्राणि ।
 
,
 
दृष्
दध्यक्षीकरणं मुख्य प्रयोजनम् । विशिष्टाद्वैतरूपभद्राण्ययं त
-
नोति । 'भद्राणि नस्तन्वीत' इत्युक्तम् 'नः शुभमातनोतु '

इतिवत् । किं भद्रं तन्वीतेति पृष्टे प्रतिवचनं दीयते उत्तरा-

र्धेन । उभयोरपृथग्भूतयोः क्षीरशर्करयोरिव परस्परास्वाद-

कत्वम् । तादृशं भद्रमाशास्यते । तदेवाभिप्रेयत इव क्षेम-

शब्देन श्रीभट्टार्यैः । एतादृशापृथक्सिद्धिरूप भद्रविस्तारणा-

स्म बलभद्र इति नामेवेति व्यञ्जयन्त्याचार्याः शुभार्थकय-

द्रशब्दमत्र प्रयुञ्जानाः । उमयोरनन्यत्वमामिप्रेत्य श्रीभाष्भ.
-
कारैर्बलरामकृतप्रलम्बमुष्टिकादिहननमपि कृष्णचेष्टितत्वेना-

वर्ण्यतेत्युक्तं तात्पर्यचन्द्रिकायाम् । 'भगवतो बलभद्रस्या.
-
प्येतदंशरूपत्वात्प्रलम्बमुष्टिकादिहननमध्प्येतत्कर्तृक तयोपात्तम्'

इति । तदेवानन्यस्वमत्रापि द्योत्यत इवाचार्यैरपृथग्भूत शब्दं

प्रयुब्ञ्जानैः ॥
 
८८
 

 
क्कत्कौरवपत्तनप्रभृत्तयः कृष्णो गजं कुवलयापीडं

धाघान । तज्ज्येष्ठो रामो गजाह्वयं नगरं हलाप्ग्रेण विचकर्ष ।

प्रभृतिशब्देन यमुनाकर्षणवृत्तान्तो द्योत्यते। 'अनागतां ला-
श्

ग्
रेण कृषितो विचकर्ष ।' पादयोः पतिता यमुना चक्रन्द

'
राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन

विघृता जगती जगतः पते ॥' इति । एनेन ब्रह्मवत्तस्य